SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६२], नियुक्ति: [१८६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत **** सूत्राक [६२]] LOCAL दीप पभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च-"उक्खणइ खणइ निहणइ रत्ति ण सुअति दियावि य ससंको । लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥१॥ भुंजसु न ताव रिको जेमेङ नविय अज मज्जीहं । नवि य वसीहामि घरे कायच्वमिणं बर्दु अर्ज ॥२॥" पुनरपि लोभिनोऽशुभव्यापारानाह-आलुंपे। आ-समन्तालुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्तव्याकर्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिकामु-त मिकविपाककारिणीनिर्लान्छनगलकर्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च-सहसकारें' करणं कारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकारः स विद्यते यस्येत्यर्श आदिभ्योऽच,(पा०५-२-१२७)अथवा छान्दसत्वात्कर्तर्येव घञ् , करो-४ तीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिरथैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनामादितो विनश्यति, लोभाभिभूतो ह्यर्थकदृष्टिस्तम्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान्, आह च-'विणिविवचित्ते' | विविधम्-अनेकधा निविष्ट-स्थितमवसाहमर्थोपार्जनोपाये मातापित्राद्यभिष्वझे वा शब्दादिविषयोपभोगे वा चित्तम्-अदान्तःकरणं यस्य स तथा, पाठान्तरं वा 'विणिबिडचिडे'त्ति, विशेषेण निविष्टा कायवाग्मनसा परिस्पदात्मिकाऽर्थोपार्जनोपा यादी चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीत्याह-'इरथ' इत्यादि, 'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः १ जत्खनति सनति निवधाति (इन्ति ) रात्री न खपिति दिवाऽपि च सशः । लिम्पति स्थगयति सततं लाञ्छित प्रतिलाजितं करोति ॥ १॥ भुवन तावविव्यापारी जिमितुं नापि चाय मरक्ष्यामि । नापि च वत्स्यामि रहे कर्तव्यमिदं बाप ॥२॥ अनुक्रम * [६३] - **** 4k wwwandltimaryam ~207~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy