________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१६३-R.] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[६१]]
रम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रम्-'समुछिए अणगारे इत्यादि जाव परिचए' ५, पष्ठोद्देशके | तु-'लोए अममिजया चेच' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्य ट्र पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातिय' गाथातापार्थः । नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोनिक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कपायाभिधायकत्वात् कपायाश्च निक्षेप्तव्याः, तदेव नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्न निक्षेपोपक्षिप्त सामर्थ्यायातं च यन्निक्षेप्तव्यं तनियुक्तिकारो गाथया सपिण्ड्याऽऽचष्टे| लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायब्बो जमूलागं च संसारो ॥१६४ ॥18 | कण्ठ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यनरामरगतिस्कन्धस्य गर्भनिषेककललार्चुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्यायनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य सं-13
सारतरोमलमू-आय कारणं कपाया:-कपः-संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पने यानि च सूत्राSIलापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकेनाऽऽचष्टे
लोगोति य विजअत्ति य अज्झयणे लक्खणं तु निष्फणं । गुणमूलं ठाणंति य मुत्तालावे य निप्फण्णं ॥१६॥
अनुक्रम [६२
wwwandltimaryam
~169~#