________________
आगम
(०१)
प्रत
सूत्रांक
[४५]
दीप
अनुक्रम [४६ ]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [ ५ ], मूलं [४५], निर्युक्ति: [१५१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Jan Estication Ital
समणुजाण, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इञ्चत्थं गट्टिए लोए, जमिणं विरूवरूबेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति ( सू० ४५)
प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ॥ साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह
से बेमि इमपि जाइधम्मयं एयंपि जाइधम्मयं इमंपि वुडिधम्मयं एयंपि बुधम्मयं इमपि चित्तमंतयं एयंपि चित्तमंतयं इमंपि छिपणं मिलाइ एयंपि छिपणं मिलाइ इमपि आहारगं एयंपि आहारगं इमपि अणिच्चयं एयंपि अणिच्चयं इमंपि असासयं एपि असासयं इमपि चओवचइयं एयंपि चओवचइयं इमपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं ( सू० ४६ )
For Pantry Use Onl
~133~#
www.sendiary.org