SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति: [१४२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः - प्रत सत्राक [३८] दीप अनुक्रम [३९] एकजीवपरिगृहीतशरीर तालसरलनालिकेर्यादिस्कन्धः, स च चक्षु यः, तथा बिसमृणालकर्णिकाकुणककटाहानामे-II कजीवपरिगृहीतत्वं चक्षुर्दश्यत्वं च, द्वित्रिसलधेयासङ्ख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ॥ किमतानन्तानामप्येवं ?, नेत्यत आह इकस्स दुण्ह तिण्ह व संखिजाण व न पासिउं सका । दीसंति सरीराई निओयजीवाणऽणताणं ॥ १४३॥ ISI नैकादीनामसळधेयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, फुतः?, अभावात्, न ोकादिजीवपरिगृहीतान्य-12 नन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तर्युपलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि चादर-15 |निगोदानामनन्तजीवानां, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यष्यतिसूक्ष्मत्वादिति भावः, निगोकादास्तु नियमत एवानन्तजीवसाता भवन्तीति, उक्तंच-"गोला व असंखेज्जा हुँति णिओआ असङ्ख्या गोले । एकेको य निओए अणंतजीवो मुणेयच्चो॥१॥" एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्रायशो विधानानि सङ्घधेयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि-वनस्पतीनां संवृता योनिः, सा, च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानां, साधारणानां ताच चतुर्दश, कुलकोटीनां, द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ उक्तं विधानद्वारम्, इदानी परिमाणमभिधीयते-15 तत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह १ गोलावासलचेया भवन्ति निगोदा असङ्ख्या गोले । एकैका निगोदोऽनन्तलीलो मुणितव्यः ॥ १ ॥ CXAAAAACARE ~123~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy