SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [१.] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचा राङ्गवृत्तिः निर्युक्तत्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा - "उद्दे से णिसे व णिग्गमे खेत्तकालपुरिसे य । कारणपञ्चयलक्खण गए समोयारणाऽणुमए ॥ १ ॥ किं कतिविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं । कइ संतरमविरहियं भवा(शी०) २ गरिस फासणणिरुत्ती ॥ २ ॥ सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति ॐ भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति 2 - परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगं किञ्चिद् विभणिपुरशेषप्रत्यूहोपशमनाय मङ्गलार्थे प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयप्रयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह ॥ ३ ॥ वंदित् सव्वसिद्धे जिणे अ अणुओगदायए सच्वे । आयारस्स भगवओ निजत्ति कित्तहस्सामि ॥ १ ॥ तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच सम्बन्धवचनमपि, आचारस्येवेत्यभिधेयवचनं, निर्युक्किं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु 'वन्दित्वे 'ति 'वदि अभिवादनस्तुत्यो 'रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं मातमेषामिति सिद्धाः - प्रक्षीणाशेषकर्माणः सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्र१] उद्देशो निर्देश निर्गमः क्षेत्रं कालः पुरुषत्र । कारणं प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् ॥ १ ॥ किं कतिविधं कस्य क के कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः ॥ २ ॥ Estication Untational सूत्रस्य उपोद्घातः, निर्युक्ति गाथाएँ वंदन एवं प्रतिज्ञा गाथा For Party at Use Only ~10~# अध्ययनं१ उद्देशकः १ ॥३॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy