________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [३२], नियुक्ति: [१२५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[३२]
दीप अनुक्रम [३३]
श्रीआचा-या पडुप्पन्नवणस्सइकाइयाणं नस्थि निलेवणा' तथा शरीरोच्छ्याच दीर्घो वनस्पतिः 'वणसइकाइयाणं भंते ! के महालिया | अध्ययनं १ राङ्गवृत्तिः सरीरोगाहणा पण्णत्ता, गोयमा! साइरेगं जोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम् , अतः स्थित(शी०) मेततू-सर्वथा दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वं
उद्देशका ४ |सनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छखं, ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः, किं वा प्रयोजनमुर-IS ॥५२॥
रीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुलायमानो। ज्वाल्यमानो वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पती कृमिपिपीलिकाधमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता | स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीपचञ्चलस्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः। एतावतो जीवानाशयति, अस्थार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोकम्-"जॉयतेयं । न इच्छन्ति, पावर्ग जलइत्तए । तिक्खमन्नयरंसत्थं, सब्बओऽवि दुरासयं ॥ १ ॥ पाईणं पडिणं वावि, उहुं अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओऽवि य ॥२॥ भूयाणमसमाधाओ, हब्ववाहो न संसओ । तं पईवपयावठ्ठा, वनस्पतिकायिकानां भदन्त ! का महती शरीरावगाहना प्राप्ता है, गौतम ! सातिरेक योजनसहसं शरीरावगाहना. २ जाततेजसं नेच्छन्ति पावकं उपल
॥५२॥ यितुम् । तीक्ष्णमन्यतरत् शत्रं सर्वतोऽपि दुराश्रयम् ॥ १॥ प्राचीनं प्रतीचीनं वापि ऊर्थमनुदिश्वपि । अधो दक्षिणतो पापि दहति उत्तरतोऽपि च ॥२॥ भूतानामेष आघातो हव्यवाहो न संशयः । तत् प्रदीपप्रतापार्थ संयतः किचित्रारभेत ॥३॥
wataneltmanam
~108~#