________________
भगवती सूत्र-श. २४ उ. २० पंचेन्द्रिय लियंचों की उत्पत्ति
. ३१२१
अज्ञान नियम से। स्थिति और अनबन्ध पूर्ववत । इस प्रकार नौ गमक उपयोगपूर्वक जानना चाहिये, इसी प्रकार यावत् छठी नरक पृथ्वी तक जानना चाहिये, परन्तु अवगाहना, लेश्या, स्थिति, अनुबन्ध और संवेध यथायोग्य भिन्नभिन्न जानना चाहिये।
८ प्रश्न-असत्तमपुढविणेरइए णं भंते ! जे भविए० ? ८८ उत्तर-एवं चेव णव गमगा। णवरं ओगाहणा-लेस्सा-ठिई. अणुवंधा जाणियव्वा । संवेहो भवादेसेणं जहण्णेणं दो भवग्गहणाई, : उकोसेणं छन्भवग्गहणाई। कालादेसेणं जहण्णेणं बावीसं सागरोवमाइं अंततेमुहुत्तममहियाई, उक्कोसेणं छावढेि सागरोवमाइं तिहिं पुवकोडीहिं अब्भहियाइं-एवइयं० । आदिल्लएसु छसु वि गमएसु जहण्णेणं दो भवग्गहणाई, उक्कोसेणं छ भवग्गहणाई, पच्छिल्लएसु तिसु गमएसु जहण्णेणं दो भवग्गहणाई, उकोसेणं चत्तारि भवग्गहणाई । लद्धी णवसु वि गमएसु जहा पढमगमए । णवरं ठिईविसेमो कोलादेसो य विइयगमएसु जहण्णेणं बावीसं सागगेवमाइं अंतोमुहुत्तमन्भहियाई, उकोसेणं छावहिँ सागरोवमाइं तिहिं अंतोमुहुत्तेहिं अब्भहियाई-एवइयं कालं । तइयगमए जहण्णेणं वावीसं मागरोवमाई पुवकोडीए अब्भहियाई, उक्कोसेणं छावहिँ सागरोवमाइं तिहिं पुव्वकोडीहिं अमहियाई। चउत्थगमे जहण्णेणं बावीसं सागरोवमाइं अंतोमुहुत्तमभहियाई, उक्कोसेणं छावहिँ सागरोवमाइं तिहिं पुव्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org