________________
शतक उद्देशक ३ से ३०
अन्तीपक मनुष्य
१ प्रश्न-रायगिहे जाव एवं वयासी-कहि णं भंते ! दाहि. णिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णते ? ___ १ उत्तर-गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपब्वयम्स पुरथिमिल्लाओ चरिमंताओ लवणसमुदं उत्तरपुरस्थिमेणं तिण्णि जोयणसयाई ओगाहित्ता एस्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे णामं दीवे पण्णत्ते । गोयमा ! तिणणि जोयणसयाई आयाम-विक्खंभेणं णवएगूणवण्णे जोयणसए किंचिविसेसूणे परिक्खेवेणं पण्णत्ते । से णं एगाए परमवरवेइयाए एगेण य वणसंडेणं सबओ समंता संपरिक्खिते, दोण्ह वि पमाणं वण्णओ य एवं एएणं कमेणं एवं जहाजीवाभिगमे जाव 'सुद्धदंतदीवे,' जाव 'देवलोगपरिग्गहा णं ते मणुया पण्णत्ता' समणाउसो ! एवं अट्ठावीसपि अंतरदीवा सरणं सएणं आयाम-विक्खंभेणं भाणियव्वा, णवरं दीवे दीवे उद्देसओ, एवं सब्बे वि अट्ठावीसं उद्देसगा।
सेवं भंते ! सेवं भंते ! ति । ॥ इति णवमसयस्स तीसइमो उद्देसो समत्तो ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org