________________
भगवती सूत्र-श. १ उ. ७ गर्भ विचार
२९७
२४२ प्रश्न-से केणटेणं ?
२४२ उत्तर-गोयमा ! दबिंदियाइं पडुच आणिदिए वक्कमइ, भाविंदियाइं पडुन सइंदिए वकमइ । से तेणटेणं.....
२४३ प्रश्न-जीवे णं भंते ! गम्भं वक्कममाणे किं ससरीरी वकमइ, असरीरी वक्कमइ ?
२४३ उत्तर-गोयमा ! सिय ससरीरी वकमइ, सिय असरीरी वक्कमह।
२४४ प्रश्न-से केणटेणं ?
२४४ उत्तर-गोयमा ! ओरालियचेउब्विय-आहारयाइं पडुच्च असरीरी वकमइ । तेया-कम्माइं पडुच्च ससरीरी वकमइ, से तेणटेणं गोयमा !.....।
२४५ प्रश्न-जीवे णं भंते ! गम्भं वक्कममाणे तप्पढमयाए किं आहारं आहारेइ ?.
२४५ उत्तर-गोयमा ! माउओयं, पिउसुक्कं तं तदुभयसंसिटुं कलुसं, किविसं तप्पढमयाए आहारं आहारेइ । . २४६ प्रश्न-जीवे णं भंते ! गब्भगए समाणे किं आहार आहारेइ ?
२४६ उत्तर-गोयमा ! जं से माया नाणाविहाओ रसविगईओ आहारं आहारेइ, तदेकदेसेणं ओयं आहारेइ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org