SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्र-श. १ उ. ७ विग्रहगति । २९३ गहगइसमावनगा ? २३८ उत्तर-गोयमा ! विग्गहगइसमावनगा वि, अविग्गहगइसमावनगा वि। २३९ प्रश्न-नेरइया णं भंते ! किं विग्गहगइसमावनगा, अविग्गहगइसमावनगा ? २३९ उत्तर-गोयमा ! सव्वे वि ताव होज अविग्गहगइसमावनगा । अहवा अविग्गहगइसमावनगा य, विग्गहगइसमावनगे य । अहंवा अविग्गहगइसमावनगा य, विग्गहगइसमावनगा य । एवं जीव-एगिंदियवज्जो तियभंगो। -- २४० प्रश्न-देवे णं भंते ! महड्ढिए, महज्जुइए, महब्बले, महायसे, महेसक्खे, महाणुभावे अविउक्कंतियं चयमाणे किंचिकालं हिरिवत्तियं, दुगुंजवत्तियं, परिसहवत्तियं आहारं नो आहारेइ । अहे णं आहारे आहारिजमाणे आहारिए, परिणामिजमाणे परिणामिए, पहीणे य आउए भवइ । जत्थ उववजह तं आउयं पडिसंवेदेइ । तंजहा-तिरिक्खजोणियाउयं वा, मणुस्साउयं वा ? . २४० उत्तर-हंता, गोयमा! देवे णं महड्ढिए जाव-मणुस्साउयं वा। विशेष शब्दों के अर्थ-विग्गहगइसमावण्णए-विग्रहगति समापन-विग्रहगति में रहा हुआ, सिय--कदाचित्, महडिए--महद्धिक-महान् ऋद्धि वाला, महज्जुइए--महान् द्युति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004086
Book TitleBhagvati Sutra Part 01
Original Sutra AuthorN/A
AuthorGhevarchand Banthiya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2008
Total Pages552
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy