SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 20 प्रमेयरत्नमालायामुद्धृतकारिकावचनानामकाराद्यनुक्रमः / / पृष्टाङ्कः अग्निस्वभावः शक्रस्य मूर्द्धा चेदग्निरेव सः अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः अतीतानागतौ कालो वेदकारविजितौ अतीतानागतौ कालौ वेदार्थज्ञविवर्जितौ अनवच्छिन्नसम्प्रदायस्वे सत्यस्मर्यमाणकत्तत्वात् .... श्रयमों नायमर्थ इति शब्दा वदन्ति न अर्थेन घटयन्त्येनां नहि मुख्यार्थरूपताम् अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् आहुर्विधातृप्रत्यक्षं न निषेधविपश्चितःइदमल्पं महदूरमासन्नं प्रांशु नैति वा उपमानं प्रसिद्धार्थसाधात् साध्यसाधनम् ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् एकत्र दृष्टो भावो हि क्वचिन्नान्यत्र दृश्यते ऐश्वर्यमप्रतिहतं सहजो विरागः .... क्लेशकर्मविपाकाशयैरपरामुष्टः पुरुषः सर्वज्ञः गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् तदहर्जस्तनेहातो रक्षोदृष्टर्भवस्मृतेः .... तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसंभवात् तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः त्रिगुणमविवेकिविषयः सामान्यमचेतनम् पंचवर्ण भवेद् रत्नं मेचकाख्यं पृथुस्तनी पयोंबुभेदी हंसः स्यात् षट्पादैः भ्रमरः स्मृतः पिहिते कारागारे तमसि च सूचीमुखाग्रदुर्भेये प्रकृतेर्महान् ततोऽहंकारस्तस्माद् गणश्च षोडशक..... प्रमाणेतरसामान्यस्थितेरन्यधियो गते..... प्रमाणपञ्चकं यत्र वस्तुरूपेण जायते .... भारताध्ययनं सर्व गुर्वध्ययनपूर्वकम् .... भिन्नकालं कथं प्र'ह्यमिति चेद्ग्राह्यतां विदुः मुजप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त .... मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् .... यत्नतः परीक्षितं कार्य कारणं नानिवर्तते यत्राप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् यो यत्रैव स तत्रैव यो यदैव तदैव सः.... विधिमुखेन कार्यमुग्वेन वा गुणानामप्रतीतिः विश्वतश्चक्षुरुत विश्वतोमुखो .... वेदस्याध्ययनं पूर्व तदध्ययनपूर्वकम् .... .... शक्रमूर्द्धनि धूमस्यान्यथापि भावः .... .... शरभोऽप्यष्टभिः पादैः सिंहश्चारुसटान्वितः शब्दे दोषोद्भवस्तावद् वक्त्रधीन इति स्थितम् .... समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य संसर्गादविभागश्चेदयोगोलकवह्निवत् .... सर्व वैखल्विदं ब्रह्म नेह नानास्ति किंचन सुखमालादनाकारं विज्ञानं मेयबोधकम् .... हेतोस्त्रिज्वपि रूपेषु निर्णयस्तेन वर्णितः 4.520 MM X mmarr00 0 0 0 0 0 mm r " MMM 99rM - 00 -440 -2 ur wr. 4 rU0 rur . . 20 - . . 04 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004085
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorSaratchandra Ghoshal
PublisherZZZ Unknown
Publication Year1940
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy