________________
yasidimaidolee
प्रमेयरत्नमाला
॥ ॐ नमः सिद्धेभ्यः ॥
नतामरशिरोरत्न - प्रभामोतनखत्विषे । नमोजिनाय दुर्वारमारवीरमदच्छिदे ।। १ ।। अकल चोऽम्भोधेरुदधे येन धीमता ।
न्यायविद्यामृतं तस्मै नमो माणिक्यनन्दिने ॥ २॥ प्रभेन्दुवचनोदारचन्द्रिकाप्रसरे सति ।
मादृशाः क नु गण्यन्ते ज्योतिरिङ्गणसन्निभाः ॥ ३ ॥ तथाऽपि तद्वचोऽपूर्वं रचनारुचिरं सताम् ।
चेतोहरं भृतं यद्वनद्या नवघटे जलम् ॥ ४ ॥ वैजेयप्रियपुत्रस्य हीरपस्योपरोधतः ।
शान्तिषेणार्थमारब्धा परीक्षामुखपश्चिका ॥ ५ ॥ श्रीमन्न्यायावारपारस्यामेयप्रमेयरत्नसारस्यावगाहनमव्युत्पन्नैः कर्तुं न पार्यत इति तदवगाहनाय पोतप्रायमिदं प्रकरणमाचार्यः प्राह । तत्प्रकरणस्य च सम्बन्धादित्रयापरिज्ञाने सति प्रेक्षावतां प्रवृत्तिर्नस्यादिति तत्रयानुवादपुर:सरं वस्तुनिर्देश परं प्रतिज्ञाश्लोकमाह
प्रमाणादर्थ संसिद्धिस्तदाभासाद्विपर्ययः ।
इति वदये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥ १ ॥
इत्यस्यार्थः - अहं वच्ये प्रतिपादयिष्ये । किं तल्लक्ष्म, लक्षणम् । किं विशिष्टं लक्ष्म ? सिद्धं, पूर्वाचार्यप्रसिद्धत्वात् । पुनरपि कथंभूतं ? अल्पमल्पग्रन्थवाच्यत्वात् । ग्रन्थतोऽल्पमर्थतस्तु महदित्यर्थः । कान् लघीयसो विनेयानुद्दिश्य । लाघवं मतिकृतमिह गृह्यते न परिमाणकृतं नाऽपि कालकृतं तस्य प्रतिपाद्यत्वव्यभिचारात् । कयोस्तल्लक्ष्म तयोः प्रमाणतदाभासयोः ॥ कुतः यतोऽर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्तिज्ञप्तिर्वा भवति ॥ कस्मात्प्रमाणात् । न केवलं प्रमाणादर्थ संसिद्धिर्भवति । विपर्ययो भवति । अर्थसंस
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org