SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ yasidimaidolee प्रमेयरत्नमाला ॥ ॐ नमः सिद्धेभ्यः ॥ नतामरशिरोरत्न - प्रभामोतनखत्विषे । नमोजिनाय दुर्वारमारवीरमदच्छिदे ।। १ ।। अकल चोऽम्भोधेरुदधे येन धीमता । न्यायविद्यामृतं तस्मै नमो माणिक्यनन्दिने ॥ २॥ प्रभेन्दुवचनोदारचन्द्रिकाप्रसरे सति । मादृशाः क नु गण्यन्ते ज्योतिरिङ्गणसन्निभाः ॥ ३ ॥ तथाऽपि तद्वचोऽपूर्वं रचनारुचिरं सताम् । चेतोहरं भृतं यद्वनद्या नवघटे जलम् ॥ ४ ॥ वैजेयप्रियपुत्रस्य हीरपस्योपरोधतः । शान्तिषेणार्थमारब्धा परीक्षामुखपश्चिका ॥ ५ ॥ श्रीमन्न्यायावारपारस्यामेयप्रमेयरत्नसारस्यावगाहनमव्युत्पन्नैः कर्तुं न पार्यत इति तदवगाहनाय पोतप्रायमिदं प्रकरणमाचार्यः प्राह । तत्प्रकरणस्य च सम्बन्धादित्रयापरिज्ञाने सति प्रेक्षावतां प्रवृत्तिर्नस्यादिति तत्रयानुवादपुर:सरं वस्तुनिर्देश परं प्रतिज्ञाश्लोकमाह प्रमाणादर्थ संसिद्धिस्तदाभासाद्विपर्ययः । इति वदये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥ १ ॥ इत्यस्यार्थः - अहं वच्ये प्रतिपादयिष्ये । किं तल्लक्ष्म, लक्षणम् । किं विशिष्टं लक्ष्म ? सिद्धं, पूर्वाचार्यप्रसिद्धत्वात् । पुनरपि कथंभूतं ? अल्पमल्पग्रन्थवाच्यत्वात् । ग्रन्थतोऽल्पमर्थतस्तु महदित्यर्थः । कान् लघीयसो विनेयानुद्दिश्य । लाघवं मतिकृतमिह गृह्यते न परिमाणकृतं नाऽपि कालकृतं तस्य प्रतिपाद्यत्वव्यभिचारात् । कयोस्तल्लक्ष्म तयोः प्रमाणतदाभासयोः ॥ कुतः यतोऽर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्तिज्ञप्तिर्वा भवति ॥ कस्मात्प्रमाणात् । न केवलं प्रमाणादर्थ संसिद्धिर्भवति । विपर्ययो भवति । अर्थसंस 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004085
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorSaratchandra Ghoshal
PublisherZZZ Unknown
Publication Year1940
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy