________________
188
The Sacred Books of the Jainas term ); whatever is eternal, is not adventitious, just as ether ( example ). Here the example has been put in a contrary way, for the proper form should have been : 'Whatever is not adventitious is eternal just as ether'1.
Hemachandra agrees that Ananvaya and Avyatireki might be excluded from varieties of Driştāntābhāsa”.
बालप्रयोगाभासः पंचावयवेषु कियधीनता ॥ ४६॥ .
46. Bālaprayogābhāsaḥ pañchāvayaveșu kiyaddhinatā. अग्निमानयं देशो धूमवत्वात् यदित्थं तदित्थं यथा महानसः ॥४७॥
47. Agnimānayam deso dhāmavatvat yadittham tadittham yathā mahānasaḥ
1. “परैः परेऽपि दृष्टान्ताभासास्त्रयो विमृश्यभाषितया दर्शितास्तद्यथाऽव्यतिरेकोऽप्रदर्शितव्यतिरेकोऽविपरीतव्यतिरेकश्च। ते अस्माभिः अयुक्तत्वात्तु दर्शयितव्याः। तथा हि अव्यतिरेकस्तैर्दर्शितो यथा, अवीतरागः कश्चिद् विवक्षितः पुरुषो वक्तृत्वादित्यत्र वैधय॑दृष्टान्तो यः पुनः वीतरागो न स वक्ता यथोपलखण्ड इति । यद्यपि किलोपलखण्डात् उभयं व्यावृत्तं तथापि व्याप्त्या व्यतिरेकासिद्धेः अव्यतिरेकित्वमिति । तथाहि अप्रदर्शितव्यतिरेकस्तैरुक्तो यथा, अनित्यः शब्दः कृतकत्वात् आकाशवदित्यत्र विद्यमानोऽपि व्यतिरेको वादिना वचनेन उभावित इति दुष्टता। विपरीतव्यतिरेकः पुनरभिहितो यथा, अनित्यः शब्दः कृतकत्वात् , इत्यत्र वैधर्म्यदृष्टान्तो यदकृतकं तन्नित्यं भवति यथाकाशमिति इत्यत्र विपर्यस्तव्यतिरेकप्रदर्शनात fantaoufallacan, " Nyāyāvatāra-vivriti.
2. "ननु अनन्वयाव्यतिरेकावपि कैश्चिदृष्टान्ताभासाबुक्तौ, यथा रागादिमानयं वचनात् अत्र साधर्म्यदृष्टान्ते आत्मनि रागवचनयोः सत्यपि साहित्ये वैधhदृष्टान्ते चोपलखण्डे सत्यामपि सह निवृत्तौ प्रतिबन्धाभावेनान्वयव्यतिरेकयोरभाव इत्यनन्वयाव्यतिरेकौ तौ कस्मादिह नोक्तौ। उच्यते, ताभ्यां पूर्वे न भियन्त इति साधर्म्यवैधाभ्यां प्रत्येकमष्टावेव दृष्टान्ताभासा भवन्ति यदाहुः
लिंगस्यानन्वया अष्टावष्टावव्यतिरेकिणः । नान्यथानुपपन्नत्वं कथंचित् ख्यापयन्त्यमी॥" Bhāşya to Aphorism II. 1. 27 in Pramāņa-mimāṁsā.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org