________________
Parikşāmukham
175 Dr. Vidyābhūsaņa in his note on Verse 23 of Nyāyāvatāra already quoted says:
"The uncertain ( Anaikāntika ) such as 'All things are momentary, because they are existent'. Here the reason alleged is uncertain, because 'existence' may or may not be a proof of momentariness, for, an opponent may equally argue : ‘all things are eternal, because they are existent'.' This example corresponds to the Sankita Vipakşa Vritti variety of Anaikāntika Hetvābhāsa mentioned above. The first variety is not described in Nyāyāvatāra.
Hemachandra defines and illustrates both the varieties and uses the same examples as given in Parikṣāmukham. He mentions that some logicians accept other varieties of Anaikāntika Hetvābhāsa but it is not necessary to accept these as all of these are included in the definition of the two varieties Niśchita Vipaksa Vritti and Sankita Vipakşa Vritti varieties."
1. Nyāyāvatāra by S. C. Vidyābhūşaņa Page 21. 2. "नियमस्यासिद्धौ संदेहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः ।"
____Pramānamimamsa II. 1. 21. __"नियमोऽविनाभावस्तस्यासिद्धावनैकान्तिको यथाऽनित्यः शब्दः प्रमेयत्वात् प्रमेयत्वं नित्येप्याकाशादावस्तीति । संदेहे यथा सर्वज्ञः कश्चिद्रागादिमान् वा वक्तत्वात स्वभावविप्रकृष्टाभ्यां हि सर्वज्ञत्ववीतरागत्वाभ्यां हि न वक्तृत्वस्य विरोधः सिद्धः, न च रागादिकार्यम् वचनमिति संदिग्धोऽन्वयः ।" Bhasyu to Ibid. ___8. “ये चान्येऽन्यैरनैकान्तिकभेदा उदाहृतास्ते उक्तलक्षण एवान्तर्भवन्ति । (1) पक्षत्रयव्यापकः, यथानित्यः शब्दः प्रमेयत्वात् । (2) पक्षसपक्षव्यापको विपक्षकदेशवृत्तिः, यथा गौरयं विषाणित्वात् । (3) पक्षविपक्षव्यापकः सपक्षकदेशवृत्तिः यथा नायं गौरविषाणित्वात् । (4) पक्षव्यापकः सपक्षविपक्षकदेशवृत्तिः, यथानित्यः शब्दः प्रत्यक्षत्वात्। (5) प.कदेशवृत्तिः सपक्षविपक्षव्यापको, यथा न द्रव्याण्याकाश कालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् । (6) पक्षविपक्षैकदेशवृत्तिः सपक्षविपक्षव्यापकः, यथा न द्रव्याप्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org