________________
154
The Sacred Books of the Jainas
प्रमाणादभिन्नं भिन्नं च ॥ २ ॥
2. Pramānādabhinnam bhinnam cha.
2. ( The result ) is different and not different (in another sense ) from the Pramāna.
यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः ॥ ३ ॥
3. Yaḥ pramimite sa eva nivrittäjñāno jahatyādatta upekṣate cheti pratiteh.
3. He who takes cognizance, becomes free from false. knowledge and rejects ( undesirable objects ), selects ( desirable objects )
or becomes indifferent.
Commentary
The self which is changed in the form of a Pramāņa is also changed in the form of the result. In this sense Pramana is not different from its result. But if we take that Pramana is the instrumental cause ( Kārana) of the action ( Kriyā ) viz. the result, we can say in this sense, that Pramāņa is different from the _result1.
"अवग्रहेहावायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां यद् यत् पूर्वं तत्त प्रमाणं यद्यदुत्तरं तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् ह्यात्मा ईहारूपफलतया परिणमति इतीहाफलापेक्षया अवग्रहः प्रमाणम्, ततोपीहा प्रमाणमवायः फलं, पुनरवायः प्रमाणं धारणा फलम्, ईहाधारणयोर्ज्ञानोपादानत्वात् ज्ञानरूपतोन्नेया, ततो धारणा प्रमाणं स्मृतिः फलम्, ततोऽपि स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलं, ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलं ततोऽप्यूहः प्रमाणमनुमानं फलमिति प्रमाणफलविभाग इति । " Bhāsya to Ibid.
1. “ यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमापेक्षया प्रमाणफलयोरभेद । करणक्रियापरिणामभेदाद् भेदः । "
Prameyaratnamālā.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org