________________
60
The Sacred Books of the Jainas .. definition of Māņikyanandi has been supported. That view has again been criticised in Syādvādaratnākara'. It will serve no purpose to go into details of this controversy. We have explained the main point fully and we have seen that no fault appears in the definition of clearness as given by Māņikyanandi. Though 'in Pramāņa-naya-tattvālokālankāra an attempt is made to give a different definition, later writers like Hemachandra have followed Māņikyanāndi.
इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् ॥५॥ 5. Indriyānindriyanimittam deśataḥ sāŋvyavahārikam,
5. (The knowledge )which is partially clear and arises from Indriya (the senses ) and Anindriya (the mind ) is Saivyavahārika Pratyakşa.
विसदृशसामग्रीजन्यभिन्नविषया प्रतीतिः प्रतीत्यन्तरमुच्यते नान्यदिति न दोषः ।" Prameyaratnamālā.
1 "नन्वेवमीहादिज्ञानस्यावग्रहायपेक्षत्वादव्यवधानेन प्रतिभासनलक्षणवैशयाभावात् प्रत्यक्षता न स्यात्तदसारम् । अपरापरेन्द्रियव्यापारादेवावग्रहादीनामुत्पत्तेस्तत्र तदपेक्षत्वासिद्धेः। एकमेव चेदं विज्ञानमवग्रहादयतिशयवदपरापरचक्षुरादिव्यापारादुत्पन्नं सत् स्वतन्त्रतया स्वविषये प्रवर्तत इति प्रमाणान्तराव्यवधानमत्रापि प्रसिद्धमेव। अनुमानादिप्रतीतिस्तु लिंगादिप्रतीत्यैव जनिता सति स्वविषये प्रवर्त्तते इत्यव्यवधानेन प्रतिभासनाभावान्न प्रत्यक्षता" Prameya-kamala-mārtanda
The above has been criticised in Syādrādaratnākara thus : "अथ प्रयुरपरापरेन्द्रियव्यापारादेवेहादीनामुत्पत्तेः सन्देहायनपेक्षत्वात् प्रतीत्यन्तराव्यवधानेन प्रत्यक्षतेति, तदपि प्रतीतिपराङ मुखत्वम् । ईहादयो हि संदेहादिभ्यः समुपजायमानाः प्रतीयन्त एवेति कथं तदनपेक्षत्वम् ? प्रतीयमानस्यापि कार्यकारणभावस्यात्रापहवे सर्वत्र तदपह्नवः किं न स्यात् ? अथैकमिदं संवेदनमवग्रहायतिशयोपेतमित्यत्रापि प्रतीत्यन्तराव्यवधानमस्तीति, ननु तथापि तदनेकत्वपक्षे प्रतीत्यन्तरव्यवधानमलब्धसमाधान', स्यावादिना ह्यवाहादीनामेकत्वमिवानेकत्वमपि वक्तव्यम् ।"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org