________________
अथ हैमलघुप्रक्रियाख्यं
व्याकरणम्।
संज्ञाधिकारः॥ ॥ श्रीजिनाय नम
प्रणम्य परमात्मानं बालानां बोधसिद्धये ॥ . करोमि प्रक्रियां सिद्धहेमचन्द्रानुसारिणीम् ॥२॥ ॐनमो हेमचन्द्राय हैमव्याकरणाय च ॥ शब्दपाथोधिसोमाय जगद्विख्यातकीर्तये ॥२॥ आदौ विनविघाताय शिष्टाचाराच्च शाखकृत् ।। परमेश कु रुते भावमङ्गलम् ॥ ३॥
AAS
अर्हमित्यक्षरं ध्येयं परमेश्वरवाचकम् ॥ शास्त्रादौ पठतां क्षेमव्युत्पत्त्यभ्युदयप्रदम् ॥४॥
सिद्धिः स्याद्वादात् ॥२॥ शब्दानां ज्ञप्तिनिष्पत्ती स्वातां स्याद्वाददने । शब्दे ोकान्ततो नित्येऽनित्ये वा तवयं कुतः तत्रादौ व्यवहाराय संज्ञां विमति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org