________________
हैमलघुप्रक्रियाव्याकरणे
औदन्ताः स्वराः ॥ ३ ॥
औकारान्ता अकाराद्याः स्वरा वर्णाश्चतुर्दश ॥ ६ अ आ इ ई उ ऊ ऋ ॠ ऌ ऌ ए ऐ ओ औ १४ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः ॥ ४ ॥
मात्रा कालविशेषः ।
एकमात्रो भवेद्धस्वो द्विमात्रो दीर्घ उच्यते ॥ प्लुतः स्वरस्त्रिमात्रः स्याद्व्यञ्जनं चार्धमात्रकम् ॥७ अ इ उ ऋ लृ इति ह्रस्वाः । आ ई ऊ ऋ ऌ ए ऐ ओ औ इति दीर्घाः । आ ३ ई ३ इत्यादिप्लुताः । दूरादामन्त्रणे प्रश्ने प्रश्नाख्याने च भर्त्सने ॥ संमत्यसूयाकोपादौ यथायोगं स्वराः प्लुताः॥ ८ ॥ स चैकैकस्त्रिधोदात्तोऽनुदात्तः स्वरितोऽपि च ॥ पोढा च सानुनासिकनिरनुनासिका इति ॥ ९ ॥ उच्चैनीचैः समवृत्त्योच्चार्यमाणाः स्वराः क्रमात् ॥ उदात्ताश्चानुदात्ताश्च स्वरिताश्च भवन्त्यमी ॥१० मुखनासोच्चार्यमाणो वर्णः स्यात्सानुनासिकः ॥ मुखेनैवोच्चार्यमाणः ख्यातो निरनुनासिकः ॥११ प्रत्येकमित्यवर्णाद्याः पञ्चाष्टादशधा स्मृताः ॥ सन्ध्यक्षरं द्वादशधा हस्वपदवर्जितम् ॥ १२ ॥ दीर्घषवर्जितऌकारोपि द्वादशधेति पाणि
नीवा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org