________________
स्वरान्ताः पुंलिङ्गाः ।
૨૬
न्धिनीति किं प्रियद्वी नरौ । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः २ । त्रेत्रयः ॥ ४४ ॥
आमि त्रेस्त्रयः स्यात् । ( अनेकवर्णः सर्वत्र । ) त्रयाणाम् । तत्सम्बन्धिविज्ञानात् प्रियत्रीणाम् । त्रिषु । कतिशब्दो नित्यं बहुत्वे ।
डतिष्णः संख्याया लुप् ॥ ४५ ॥ डतिषनान्तानां संख्यावाचिनां स्वजस् - शसोलुप् स्यात् । कति २ । कतिभिः । कतिभ्यः २ ॥ कतीनाम् । कतिषु । स्वेति किं प्रियकतयः, प्रियकतीन् । एवं यति - तति - शब्दौ । ईकारान्तो नीशब्दः । नयतीति नीः ।
धातोरिवर्णोवर्णस्येयुव खरे प्रत्यये ॥ ४६ ॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये इयुवौ स्याताम् । नियौ । नियः । निया । नीभ्याम् । नीभिः । निये ३ । नियः २।
निय आम् ॥ ४७ ॥
नियः परस्य डेराम् स्यात् । नियाम् । हे नीः । एवं, लूः । लुवौ । लुवः । लुवि । हे लूः । सेनानीशब्दस्य विशेषः । सेनां नयतीति सेनानीः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org