________________
.
.
.
२२ हैमलघुप्रक्रियाव्याकरणे विशेषः । सर्व विश्व उभ उभयद् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम समसिमौ सर्वाौँ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् । खमज्ञातिधनाख्यायाम् । अन्तरम्बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् अस्मद् भवतु किम्, इत्यसंज्ञायां सर्वादिः। एते सर्वादयस्त्रिलिङ्गाः। तत्र पुंलिङ्गे रूपाण्युच्यन्ते।
जस इः॥ १४॥ सर्वादेरकारान्तस्य जस इः स्यात् । सर्वे । सर्व। सवौं । सर्वान् । सर्वेन इति जाते । रवर्णान्नो ण एकपदेऽनन्त्यस्याऽल
चटतर्गशसान्तरे ॥ १५॥ रेफषकारऋवर्णेभ्यः परस्य एभिः सहैकपदस्थस्थाऽनन्त्यस्य नोण स्यात्। लादीन्विना शेषवर्णव्यवधानेऽपि भवति । सर्वेण । एकपद इति किम् ? अग्निर्नयति । चर्मनासिकः । अनन्त्य इति किम् ? सर्वान् । लादिवर्जनं किम् ? विरलेन । मूर्च्छनम् । दृढेन। तीर्थेन । रशना । रसना । सर्वाभ्याम्। सर्वैः ।
सर्वादेः स्मैस्मातौ ॥ १६॥ सादरकारान्तस्य उडन्स्योः सैसातौ स्याताम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org