SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Janha ६४४ हैमलघुप्रक्रियाव्याकरणे हृखस्य तः पित्कृति ॥ ५८॥ इस्वान्तस्य धातोः पिति कृति तोऽन्तः स्यात् । सुष्टु कृतवान् सुकृत् । दृशः कनिप् ॥ ५९॥ व्याप्यापराभूतार्थादृशः क्वनिपू स्यात् । बहुदृश्वा। _णखराघोपामो रथ ॥६॥ एतदन्ताद्विहितो यो वन् तदन्तास्त्रियां डीः स्यात् तद्योगे नस्य रश्च । बहुदृश्वरी। सहराजभ्यां कृगयुधेः॥ ६१॥ आभ्यां कर्मभ्यां पराभूतार्थात्कृगः कनिप् स्पात् । सहकृत्वा सहयुध्वा । राजकृत्वा राजयुध्वा। अनोर्जनेर्डः ॥२॥ __कर्मणः परादनुपूर्वाजने तऽथ वर्तमानात् ड. स्वात् । आत्मानुजः। सप्तम्याः ॥ ६३॥ सप्तम्यन्तापराभूतेऽर्थे वर्तमानाजनेर्डः स्यात् । उपसरजः मन्दुरजः अप्सु जातं अब्जम् (पञ्चम्यास्तथा*) बुद्धिजः। (क्वचित् यथालक्ष्य जनेर्डः स्वीत) । अनुजः किसः। . क्तक्तवतू ॥ ६४॥ भूतार्थाद्धातोरेतौ स्याताम् । तत्र तत्साप्याना I COM . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy