________________
U
१० हैमलघुप्रक्रियाव्याकरणे
कर्तुः खश् ॥ ३६॥ प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश् स्यात्। आत्मानं पण्डितं मन्यते इति पण्डितंमन्यः।
एजेः ॥ ३७॥ कर्मणः परादेजेः खश् स्यात् । जनमेजयः। शुनीस्तनमुञ्जकूलास्यपुष्पातू वे ॥३८॥ एभ्यः परात् वे खश स्यात् । शुनीन्धयः । __ नाडीघटीखरीमुष्टिनासिका
वाताद् ध्मश्च ॥ ३९॥ एभ्यः षड्भ्यो ध्मः द्वेश्च खश् स्यात् । नाडीधमः । नाडीधयः । (पाणिकरात ध्मः खशूर) पाणिंधमः । (वहाऽभ्रालिहा*) बहलिहा अभ्रलिहः । (बविश्वास्तिलानुदा) बहुंतुदः । (ललाटबातशर्धात्तपाजहाक:*) ललाटंतपः । (असूर्योग्राद् दृशः* ) असूर्यपश्या राजदाराः । (कूलादुद्रुजोद्वहा*) कूलमुदुजो गजः । कूलमुद्रहा नदी । इरंमदः निपातोऽयम् । नमपलितप्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यर्थेऽच्वेर्भुवः खिष्णु
खुको ॥४०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org