________________
रेफसन्धिः । अवर्णाझो इत्यादिभ्यश्च रो?षवति परे लुक स्यात् । स च न सन्धिहेतुः । देवा यान्ति । भो यासि । भगो हस । अघो वद ।
घोषवति ॥९॥ अतः परस्य रो?षवति उः स्यात् । धर्मो जयति। सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥१॥ रोरित्येव । प्रातर्याति । रो रे लुग् दीर्घश्चादिदुतः ॥१०॥ रस्य रेफे परे लुक् स्यात्तत्सन्नियोगे च पूर्वस्थानां अ इ उ इत्येषां दीर्घः । मुनी राजते । साधू राजते । पुना रमते । अकारात्परस्य रोस्तु घोषवती. त्युकारः। जिनो राजते।
रो लप्यरि ॥ ११॥ रेफवर्जिते वर्णे परे पदान्तस्थस्याह्नो नस्य स्यादिलुपि सत्यां रः स्यात् । अहरधीते । अहर्गणः । लुकि तु।
अह्नः॥१२॥ अहन्संबन्धिनो नस्य पदान्ते रुः स्यात् । हे दी_हो निदाघ । अरीति किम् । अहोरूपम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org