________________
.
जुहोत्यादयः। ३ । अजुहोत् । झुक्तजक्षपञ्चत इत्यतः पुसि, अजुहवुः । अजुहोः अजुहवम् ४ । अहौषीत् अहौटाम् ५।
भीहीभृहोस्तिव्वत् ॥ २॥ एभ्यश्चतुर्थ्यः परोक्षाया आम् वा स्यात् , स च तिव्वत् । जुहवाञ्चकार । पक्षे जुहाव जुहुवतुः जुहविथ जुहोथ ६ । हूयात् ७॥ होता ८ । होष्यति ९ । अहोष्यत् १० । ओहांक त्यागे । जहाति ।
..... हाकः॥३॥ हाको व्यञ्जनादौ शित्यविति आत इर्वा स्यात्। जहितः । पक्षे।
- एषामीर्व्यञ्जनेऽदः ॥ ४॥ एषामिति युक्तानां जक्षपश्चता भश्चातः शित्यविति व्यञ्जनादावीः स्यात्, दासंज्ञं वर्जयित्वा । जहीतः। श्रश्चात इत्यालुकि, जहति । जहांसि जहिथः-जहीथः जहिथ- जहीथ १।
यि लुक् ॥५॥ यादौ शिति हाक आलुक् स्यात् । जह्यात् २। जहातु जहितात्-जहीतात् जहतुः ।
आ च हौ ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org