________________
व्यञ्जनसन्धिः। १३ स्यात् । भवाञ्च्छूरः । भवाञ्चशूरः, इति विकल्पद्वये त्रैरूप्यम् । अधुटीति किम् ? वाक्श्चयोतति । . डोः कटावन्तौ शिटि नवा ॥८॥
पदान्ते । प्राशेते । प्राङ्कछेते । प्राशेते । सुगुण्ट्रोते । सुगण्ट्छेते । सुगणशेते।
तौ मुमो व्यञ्जने खौ ॥९॥ मुइत्यागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव स्वावनुस्वारानुनासिकौ स्याताम् । त्वम् चारुः। त्वंचारुः। त्वञ्चारुः । त्वं टकः । त्वण्टकः। कंयः। कय्यः । पुरो व्यञ्जनाभावे तु नानुस्वारः। त्वम् । सम्राट् इति तु निपातः।
इखाद् झनो द्वे ॥१०॥ - ह्रस्वात्परेषां पदान्तस्थानां जनां स्वरे परे द्वित्वं स्यात् । क्रुडास्ते । सुगण्णिह । लिखन्नास्ते ।
खरेभ्यः ॥ ११॥ स्वरात्परस्य छस्य द्वित्वं स्यात् । - अघोषे प्रथमोऽशिटः ॥ १२ ॥
अघोषे परे शिवर्जस्य धुटः स्वः प्रथमः स्यादित्याद्यछस्य चत्वे । तवच्छत्रम् । इच्छति ।
अनाङ्माङो दीर्घाद्वा छः ॥१३॥ दीर्घाद्दीर्घस्थानीयाच्च प्लुतात्स्वरात्परश्छो द्विर्वा
व्या. २ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org