________________
१५६ . हैमलघुप्रक्रियाव्याकरणे पेयासुः । पेयाः पेयास्तम् पेयास्त । पेयासम् पेयास्व पेयास्म ७।
एकखरादनुखारेतः॥४९॥ - एकस्वरादनुस्वारेतो धातोस्ताद्यशित इड् न स्यात् । पाता पातारौ पातारः ८। पास्यति पास्यतः पास्यन्ति ९। अपास्यत् अपास्यताम् अपास्यन् १० इत्यादिवत् । घां गन्धोपादाने । जिप्रति १ । जिप्रेत् २। जिघतु जिघ्रतात् ३ । अजिघ्रत् ४ ।
द्धेघाशाच्छासो वा ॥५०॥ - एभ्यः पञ्चभ्यः परस्य सिचः परस्मैपदे लुब्वा स्यात् । अघ्रात् । पक्षे सः।
- सिजस्तेर्दिस्योः ॥ ५१॥ सिजन्ताद्धातोरस्तेश्च परयोर्दिस्योरादिरीत् स्यात् ।
यमिनमिरम्यातः सोऽन्तश्च ॥ ५२ ॥ यम्यादिभ्यस्त्रिभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यादेषां च स् अन्तः।
इट इति ॥ ५३॥ इटः परस्य सिच इति परे लुक् स्यात् । अघ्रासीत् अघ्राताम्-अघ्रासिष्टाम् अधुः-अघ्रासिषुः । अघा:-अघासीः अघातम्-अघ्रासिष्टम् अघात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org