________________
हैमलघुप्रक्रियाव्याकरणे
वोद्धुं दघ्नद्वयसट् ॥ ९७ ॥ ऊर्ध्वप्रमाणादेतौ वा । जानुदघ्नम् जानुद्वयसं जलम् । ( हस्तिपुरुषाद्वाण प्रमाणे* ) संयोगादिनः ॥ ९८ ॥
१३४
संयोगात्परस्येनोऽण्यन्त्यस्वरादेर्लुग् न स्यात् । हास्तिनं हस्तिमात्रं हस्तिदनं हस्तिद्वयसम् । पौरुषं ३ ( इदंकिमोतुरियू कियू चास्य माने * ) इदं मानमस्येयान् कियान् पटः । ( यत्तदेतदो डा वादिरतुः * ) यावान् तावान् एतावान् । यत्तत्किमः सङ्ख्याया डतिर्वा ॥ ९९ ॥ सङ्ख्यारूपमानवाचिभ्य एभ्यः सङ्ख्येये डतिर्वा स्यात् । यति यावन्तः । तति तावन्तः । कति कियन्तः ।
अवयवात्तयट् ॥ १०० ॥ अवयववृत्तेः सङ्ख्यार्थादवयविनि तयट् स्यात् । पञ्च अवयवा अस्य पञ्चतयो यमः । चतुष्टयी गतिः (द्वित्रिभ्यामयडू वाऽवयवे) द्वयं द्वितयम् । त्रयं त्रितयम् । अधिकं तत्सङ्ख्यमस्मिन् शतसहस्त्रे शति
शद्दशान्ताया डः ॥ १०१ ॥ शति शद्दन्तायाः सङ्ख्यायास्तच्छतादिसङ्ख्यं
बैंक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org