________________
(३२) शान्तिनाथ - परिकरलेखः
संवत् १३३७ ज्येष्ठ वदि ५ श्रीशांतिनाथदेवबिंबं श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं गौर्जर ज्ञातीय ठ० श्रीभीमसिंह बृहत्भ्रातृश्रेयोर्थं ठकुर श्रीउदयदेवेन प्रतिपन्नसारेण सुविचारेण कारितं।
( ३३ ) शान्तिनाथ - परिकरलेखः
संवत् १३३७ ज्येष्ठ वदि ५ श्रीशांतिनाथबिंबं श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं कारितं च उकेशवंशीय शा० सोला पुत्र शा० रत्नसिंह श्रावकेण आत्मश्रेयोनिमित्तं ॥
(३४) मल्लिनाथ- पञ्चतीर्थी :
संवत् १३३७ ज्येष्ठ वदि ५ श्रीमल्लिनाथदेवगृहिका - बिंबं च श्रीजिनप्रबोधसूरिभि: प्रतिष्ठितं कारितं च ऊकेशवंशीय ठ०(?) ऊदाकेन - जनातृ तील्ह (?) श्रेयोर्थं ।
(३५) मुनिसुव्रत- परिकरलेखः
संवत् १३३७ ज्येष्ठ वदि ५ श्रीमुनिसुव्रतस्वामी बिंबं च श्रीजिनेश्वरसूरिशिष्यैः श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं । कारितं च देहड़सुतेन 'पालेन' 'विधिचैत्यगोष्ठिकेन स्वश्रेयार्थे शुभम् ॥
(३६) महावीर - पञ्चतीर्थी :
संवत् १३३७ ज्येष्ठ वदि ५ श्रीमहावीरबिंबं श्रीजिनेश्वरसूरिशिष्यैः श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं कारितं च श्रीमालवं (शी) य ठ० हासिल पुत्र ठ० देहड रामदेव - थिरदेव श्रावकैरात्म श्रेयोर्थं ॥ शुभं भवतु ॥ (३७) सपरिकरपार्श्वनाथ पञ्चतीर्थीः
॥ र्द० ॥ सं० १३४६ वैशाख सुदि ७ श्रीपार्श्वनाथबिंबं श्रीजिनप्रबोधसूरिशिष्यैः श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं कारितं "रा० खीदा सुतेन सा० भुवण श्रावकेन स्वश्रेयोर्थं अच्चंद्रार्कं नंदतात्
(३८) जिनप्रबोधसूरिमूर्तिः
सं० १३५१ माघ वदि १ श्रीप्रह्लादनपुरे श्रीयुगादिदेवविधिचैत्ये श्रीजिनप्रबोधसूरिशिष्यश्रीजिनचंन्द्रसूरिभि: श्रीजिनप्रबोधसूरिमूर्तिः प्रतिष्ठिता कारिता 'रामसिंह सुताभ्यां सा० नोहा-कर्मण
श्रावकाभ्यां स्वमातृराईमई श्रेयोऽर्थं ॥
३२. खरतरवसही शत्रुंजय - भँवर० (अप्रका०), लेखांक ८१; खरतरवसही, समवसरण, शत्रुंजय : श० गि० द०, लेखांक १२१
३३. खरतरवसही, समवसरण - ३, शत्रुंजय : श० गि० द०, लेखांक १२३; खरतरवसही, शत्रुंजय : भँवर० (अप्रका० ), लेखांक ८३
३४. शत्रुंजयगिरिना अप्रकट प्रतिमालेखो - मधुसूदन ढांकी एवं लक्ष्मण भोजक- सम्बोधि, वो० ७, नं० ४, भँवर० (अप्रका० ), लेखांक १०४
३५. देहरी क्रमांक १०६, खरतरवसही, शत्रुंजय : श० गि० द०, लेखांक १२०; भँवर० (अप्रका० ), लेखांक ७२
३६. शत्रुंजय गिरिना केटलाक अप्रकट प्रतिमा लेखो - मधुसूदन ढांकी और लक्ष्मण भोजनक- सम्बोधि, वो० ७, नं०४, भँवर० (अप्रका० ), लेखांक १०२
३७. महावीर स्वामी का मंदिर, बीकानेर : ना० बी०, लेखांक १३५७
३८. शांतिनाथ जिनालय, जीरारपाड़ो, खंभात : जै० धा० प्र० ले० सं०, भाग-२, लेखांक ७३४
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(१५)
www.jainelibrary.org