________________
(२४) गौतमस्वामीमूर्तिः
संवत् १३३४ वैशाख वदि ५ बुधे श्रीगौतमस्वामीमूर्ति : श्रीजिनेश्वरसूरिशिष्य- श्रीजिनप्रबोधूसरिभिः प्रतिष्ठिता कारिता च सा० बोहिथसुत व्य० बइजलेन मूलदेवादि भ्रातृसहितेन च स्वश्रेयोर्थं स्वकुटुंब श्रेयोर्थं च । (२५) पार्श्वनाथ - एकतीर्थी:
संवत् १३३२ ज्येष्ठ वदि १ श्रीपार्श्वनाथप्रतिमा श्रीजिनेश्वरसूरिशिष्य- श्रीजिनप्रबोधसूरिभिः प्रतिष्ठिता कारिता च नवलक्ष. . श्रावकेण स्वपितृ हरिपाल मातृ पद्मणि (णी) श्रेयोर्थं ।
(२६) जिनदत्तसूरिमूर्तिः
संवत् १३३४ वैशाख वदि ५ श्रीजिनदत्तसूरिमूर्ति : श्रीजिनेश्वरसूरिशिष्य - श्रीजिनप्रबोधसूरि
(२७) अनन्तनाथः
संवत् १३३७ ज्येष्ठ वदि ५ श्री अनंतनाथ देवगृ (हिका बिंबं च) श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं कारितं च वटपद्रवास्तव्य सा खीवा आवड़ श्रावकाभ्यां आत्मश्रेयोनिमित्तः ॥
( २८ ) अजितनाथ - परिकरलेख :
सं० १३३७ ज्येष्ठ वदि ५ श्री अजितनाथबिंबं श्रीजिनेश्वरसूरिशिष्य - श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं श्रीमुनिचंद्रसूरिवंशीय" 'सा नाहडा तत्पुत्र शा भालु आत्मश्रेयोर्थं। शुभमस्तु ।
कारितं
(२९) सुपार्श्वनाथ- पञ्चतीर्थी :
संवत् १३३७ ज्येष्ठ वदि ५ श्रीसुपार्श्वजिनबिंबं श्रीजिनेश्वरसूरिशिष्यैः श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं 'सुतेन
|
(३०) सुविधिनाथ- परिकरलेखः
संवत् १३३७ ज्येष्ठ वदि ५ श्रीसुविधिनाथबिंबं देवगृहिका च श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं कारितं च शा० मोहणप्रमुखपुत्रैर्निजमातुः पदमलश्राविकायाः श्रेयोर्थम् ॥
+
(३१) श्रेयांसनाथ- परिकरलेखः
संवत् १३३७ ज्येष्ठ वदि ५ श्री श्रेयांसबिंबं देवकुलिका च श्रीजिनप्रबोधसूरिभिः प्रतिष्ठितं । शा० तिहुणसिंह सुत भीमसिंह "आत्मश्रेयोर्थं ।
२४. जैन मंदिर, भीलड़ियाजी तीर्थ : जै० प्र० ले० सं०, लेखांक ३३९; जैन तीर्थ सर्व संग्रह, भाग १, खंड १, पृ० ३६ २५. चिन्तामणि पार्श्वनाथ जिनालय, चिन्तामणि शेरी, राधनपुर : मुनि विशालविजय - रा० प्र० ले० सं०, लेखांक ४० २६. झवेरीवाडा का जैन मन्दिर, पाटण : प्रा० जै० ले० सं०, भाग २, लेखांक ५२४
२७. शत्रुंजय गिरिना केटलाक अप्रकट प्रतिमा लेखो - मधु० ढांकी व लक्ष्मण भोजक- सम्बोधि वो० ७, नं० ४; भंवर ० (अप्रकाशित), लेखांक १०३
२८. देहरी क्रमांक ९७/१, शत्रुंजय : श० गि० द०, लेखांक ८६
२९. खरतरवसही, शत्रुंजय : भँवर० (अप्रका० ), लेखांक ६८
३०. खरतरवसही, समवसरण २, शत्रुंजय : श० गि० द०, लेखांक १२२; भँवर० (अप्रका० ), लेखांक ८२
३१. देहरी क्रमांक ९२/५, खरतरवसही, शत्रुंजय : श० गि० द०, लेखांक ११६, भँवर० (अप्रका०), लेखांक ७०
(१४)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org