________________
दिक्कान्ताकर्णपूरप्रणयपरिचितान्वर्णन सा[ न्]
प्रोद्दामानन्दमन्दं गुणिजनमनिशं कुर्वतः सर्वतोऽपि । यस्तस्य स्फूर्जदूर्जस्वलसकलगुणान्वक्तुमीहेत वाचा, सर्वाकाशप्रदेशानपि विशकलितान् सोऽर्हति द्रष्टृमक्ष्णा ॥ ५१ ॥ लोकार्च्यकूर्चपुरगच्छमहाघनोत्थ- मुक्ताफलोज्ज्वलजिनेश्वरसूरिशिष्यः । प्राप्तः प्रथां भुवि गणिर्जिनवल्लभोऽत्र, तस्योपसम्पदमवाप ततः श्रुतञ्च ॥ ५२ ॥ योग्यस्थानानवाप्तेः पृथुदवथुमिथोविप्रयोगाग्नितप्ते:,
शश्वद्विश्वभ्रमार्त्तेरपि च तनुतरामात्ममूर्तिं दधत्यः।
सत्यं यद्वक्त्रपङ्केरुहसदसि सहावासमासाद्य सद्य:
विद्याः प्रीत्येव सर्वा युगपदुपचयं लेभिरे भूरिकालात् ॥ ५३ ॥ कदाचित् विहरन् सोऽथ, चित्रकूटमुपाययौ । तत्रत्यसमुदायश्च तं सद्गुरुममन्यत ॥ ५४ ॥
यद्वाक्सारकुठारदारितचिरोदग्रग्रहग्रन्थयः ।
अर्हच्छास्त्रनिशातशाणनशिलाशातीकृतप्रोल्लसत्,
उन्मीलद्विमलावबोधविकसत्सद्दर्शनास्तत्त्वत
Jain Education International
स्ते प्रायः समुदायिनो नवमिवार्हच्छासनं मेनिरे ॥ ५५ ॥
बिभ्युश्च भस्मकात्प्रास्थन्, प्रस्थितं तत्पथे जनम् । तदुक्तीस्तत्यजुर्जजुस्तद्दौष्ट्यं तुष्टुवुर्गुरून् ॥ ५६ ॥ तथ्यताथागताम्नाय श्रुतिवर्धिष्णुसद्धियः । कर्हिचित्तेऽथ संविग्नाश्चित्ते चिरमचिन्तयन् ॥ ५७ ॥ कान्ताकुञ्चितकुन्तलालिकुटिलः संसारवासोङ्गिनां,
तद्विस्तीर्णनितम्बपालिविपुलं दुःखं मनःकायजम् । तद्व्याल[प्र] विलोचनाञ्चलबलं लक्ष्म्यादि तद्विभ्रम
भ्रान्तभ्रूयुगभ[ङ्गुरं]गुरुपदं तन्मध्यतुच्छं सुखम्॥ ५८ ॥ आः क्रूर कामवैरीं बत विषयकषायाः कृतारुच्यपाया,
हारौद्रा: कापथौघा अहह सुविषमाः साधयो व्याधयोऽपि । ही भीमो मोहभिल्लः प्रविलसति हहा मृत्युरत्युग्ररूपः,
संसारेऽतः श्रुतोक्त्या भवहरमुचितं धर्म्मकर्म्म प्रकुर्म्मः ॥ ५९ ॥ श्रीमान् सोमिलकोत्थधर्कटवराऽथो वर्द्धमानाङ्गभू
र्वर्ण्यः स्वर्णवणिक्षु धार्मिकगणाग्र्यो वीरदेवः सुधीः । माणिक्याङ्गरुहश्च धर्कटवृषा श्रीपल्लिकायां पुरिप्रख्यातः सुमतिः प्रणष्टकुमति: प्रद्युम्नवंशाग्रजः ॥ ६० ॥ भिषग्वरः क्षेमसरीय-सर्वदेवाङ्गभूः रासल धन्धमध्यः । सद्धर्मधीर्वीरक आद्यहेतुर्विशेषतश्चैत्यचतुष्कसिद्धेः ॥ ६१ ॥
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
(७)
www.jainelibrary.org