________________
(२५६१ ) विंशतिस्थानपट्टः
॥ संवत् १९७१ शाके १८३६ वैशाखमासे शुभे कृष्णपक्षे १२ तिथौ बुधवासरे भड़गतिया फतेमलजी कल्याणमलजी तत्पुत्र कस्तुरमलजी जेवंतमलजी तत्माता जवांरबाई कारापितं प्रतिष्ठितं । मुनि श्रीहर्षमुनि.. ... उ० प्रेमसुखमुनि
(२५६२) जिनदत्तसूरि-पादुका
॥ संवत् १९७१ शाके १८३६ वैशाखमासे शुभे कृष्णे १२ तिथौ बुधवासरे भड़गतिया फतेमलजी कल्याणमलजी तत्पुत्र कस्तूरमलजी जेवंतमलजी तत्माता जवांरबाई कारापितं प्रतिष्ठितं भ । ख । श्रीश्री १०८ श्रीजिनचंद्रसूरिभिः राज्ये प्रवर्त्तमाने पंन्यास हर्षमुनि पं । उ० प्रेमसुखमुनि. वि...............श्रीजिनदत्तसूरि चरणपादुका ।
(२५६३) जिनकुशलसूरि- पादुका
॥ संवत् १९७१ शाके १७३६ वैशाखमासे शुभे कृष्णे १२ तिथौ बुधवासरे भगतिया फतेमलजी कल्याणमलजी तत्पुत्र कस्तूरमलजी जेवंतमलजी तत्माता जवांरबाई कारापितं प्रतिष्ठितं भ। ख । श्रीश्री १०८ श्रीजिनचंद्रसूरिभिः राज्ये प्रवर्त्तमाने पंन्यास हर्षमुनि पं० । उ । प्रेमसुखमुनि वि.. .. श्रीजिनकुशलसूरि चरणपादुका ।
. (२५६४) मोहनमुनि - पादुका
॥ संवत् १९७१ शाके १८३६ वैशाखमासे शुभे कृष्णे १२ तिथौ बुधवासरे कस्तूरमलजी जेवंतमलजी भड़गतिया मोहनलाल मुनिना पादुका कारापितं प्रतिष्ठितं श्रीहर्षमुनि.... .. प्रेमसुखमुनि
( २५६५ ) मुक्तिकमलगणि-पादुका
(१) सं० १९७० मार्गशीर्ष कृ० ७ गुरुवासरे स्वर्गप्राप्त उ० मुक्तिकमलगणि
(२) सं० १९७२ का द्वि० वै० सु० ५ ज्ञ वारे भ० श्रीजिनभद्रसूरिशाखायां पूज्य महो० श्रीलक्ष्मीप्रधानजी गणिवराणां शिष्य श्रीमुक्तिकमलजिद्गणीनां चरणपादुका कारापिता प्रतिष्ठितं च जयचंद रावतमल यतिभ्यां स्वश्रेयोर्थं श्रीरस्तु ।
(२५६६ ) जिनहंससूरि - पादुका
सं० १९७२ शाके १८३७ प्रवर्त्तमाने मि० द्वि० वैशाख शुक्ल तिथौ १० चंद्रवारे श्रीविक्रमपुर वास्तव्य श्रीसंघेन जं० यु० प्र० भ० श्रीजिनसौभाग्यसूरीश्वर पट्टालंकार जं० यु० प्र० भ० श्रीजिनहंससूरिणां
सं०, भाग २, लेखांक ६८३
सं०, भाग २, लेखांक ६८४
२५६१. भड़गतियों का आदीश्वर जिनालय, अजमेर: प्र० ले० २५६२. भड़गतियों का आदीश्वर जिनालय, अजमेर: प्र० ले० २५६३. भड़गतियों का आदीश्वर जिनालय, अजमेर: प्र० ले० सं०, भाग २, लेखांक ६८२ २५६४. भड़गतियों का आदीश्वर जिनालय, अजमेर: प्र० ले० सं०, भाग २, लेखांक ६८५ २५६५. रेलदादाजी, बीकानेर: ना० बी०, लेखांक २०८३
२५६६. रेलदादाजी, बीकानेर: ना० बी०,
लेखांक २०९८
४४२)
खरतरगच्छ प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org