SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ (२४७०) रतनश्री-पादुका सं० १९४८ रा मिति माघ शुक्ल ५ बुधवासरे आर्या श्रीरतनश्रीकस्य चरणपादुका कारापितं आर्याजतनश्रिया शुभं। (२४७१) जिनकुशलसूरि-पादुका ॥ संवत् १९४९ रा शाके १८१४ प्रमिते मिती पौष कृष्ण ५ दिने गुरुवासरे खरतरगच्छाधीश्वर जं। यु।प्र।भ। श्रीजिनकुशलसूरि सद्गुरूणां पादुका न्यास कारितं समस्त संघेन स्तूपयुतम् प्रतिष्ठितं श्रीकीर्तिरत्नसूरिशाखाधरेण पं । कृपाचंद्रेण मुनिना श्रीरस्तु॥ (२४७२ ) हर्षकीर्ति-पादुका सं० १९४९ मा० सु० १० शुक्रवारे श्रीपादलिप्तनगरवास्तव्य श्रीबृहत्खरतरगच्छे खेमशाखायां पं। प्र। श्रीकनकशेखरजी तत्पट्टे पं। दयाविलासजी तत्पट्टे पं। हर्षकीर्ति स्वपादुका जं। यु। प्र। भ श्री १००८. श्रीजिनहंससूरि तत्पट्टे श्रीजिनचंद्रसूरि विजयराज्ये श्रीसिद्धक्षेत्रोपरि श्री चउमुखनाम्नी स्वर्टकमध्ये युग्मचरण स्थापितं पं। प्र। श्रीहेमचंद्रेण प्रतिष्ठितं च गोहेल श्री ७ सूरसिंहजी तत्पट्टे श्रीमानसिंघजी विजयराज्ये। (२४७३) पार्श्वनाथ-स्फटिकरत्न ॥ संवत् १९४९ माघ सुदि १३ श्रीपार्श्वनाथ जी श्रीबिंब प्रतिष्ठा राजकंवरबाई श्रीमोहनलालजी मुनि। (२४७४) शिलालेखः ॥ श्रीमदिष्टदेवेभ्यो नमः॥ श्रीमच्छ्रीवीरविक्रमादित्यराज्यात् नभवर्णनिधिइंद्वब्द शाके इंद्रिचंद्रसिद्धिनक्षत्रेशप्रमिते मासोत्तममासे द्वितीय आषाढ़मासे शुक्लपक्षे अष्टम्यां तिथौ भार्गववासरे स्वातिनक्षत्रे साध्ययोगे बुधमार्गे एवं पंचागशुद्धावत्र समये कर्कार्कगते रवौ शेषे पजनिरिक्षितवेलायां श्रीमद्राजपरवरे मालगोत्रे साह तनसखदास तत्पुत्र साह आसकरणेनासौ श्रीचंद्रप्रभजिन्प्रभो प्रासाद कारितं स्वश्रेयोर्थं श्रीबृहत्खरतरभट्टारकगच्छाधिपै भट्टारक श्रीजिनचंद्रसूरीश्वर प्रतिष्ठितश्चेति पं० सिवलालमुनिरुपदेशात् । __ (२४७५) जिनकुशलसूरि-पादुका ॥ सं। १९५० आषाढ़ सुदि ८ अष्टम्यां शुक्रवासरे उ। श्रीतिलकधीरगणिना श्रीजिनकुशलसूरीणां चरणं श्रीसंघकारापितं प्रतिष्ठितं भट्टारक श्रीजिनचंद्रसूरिभिः। २४७०. रेल दादाजी के बाहर, बीकानेर: ना० बी०, लेखांक २१२१ २४७१. जैन मन्दिर, मक्सी जी तीर्थः भँवर० (अप्रका०), मालवांचल के जैन लेख, लेखांक २६६ २४७२. खरतरवसही, शत्रुजयः भँवर० (अप्रका०), लेखांक ६१ २४७३. सेठ जी का घर देरासर, कोटा: प्र० ले० सं०, भाग २, लेखांक ६४३ २४७४. जैन मंदिर, सदरबाजार, रायपुर: पू० जै०, भाग २, लेखांक २०७७ २४७५. स्टेशन स्थित जिनालय, जयपुर: प्र० ले० सं०, भाग २, लेखांक ६४४ (४२८) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy