________________
(२४२१ ) जिनकुशलसूरि- पादुका
संवत् १९३४ माघ शुक्ला ५ गुरौ कुक्कर चोपड़ागोत्रीय बाबू सुमेरचंदजी पुत्र बाबू देवीप्रसादजित्केन श्रीदादाजिनकुशलसूरि पादुका कारिता प्रतिष्ठिता च बृहन्नागपुरीय लुक्कागच्छ वा० रामचंद्रगणिभिः ॥ शुभम् । (२४२२) गौतमस्वामी - पादुका
सं० १९३५ मि० आ० शुक्ल ५ इन्द्र गौतम गणधर पादुका कारापितं उसवाल चोरडिया गोत्रे नानकचंद जीवनदास प्र० बृ० । भ० श्रीजिननंदीवर्द्धनसूरि तत्शिष्य मुनि पद्मजय उपदेशात् (२४२३) सुधर्मस्वामी - पादुका
सं० १९३५ मि० आ० शुक्ल पंचमी इदं पादुका श्रीसुधर्मास्वामी कारापितं ओसवाल ज्ञातौ धड़ेवागोत्रे........ नसुख प्रतिष्ठितं बृ० भ० श्रीजिननंदीवर्द्धनसूरि तत्शिष्य मुनि पद्मजय उपदेशात् । (२४२४) हंसविलासगणि-पादुका
सं० १९३५ शाके १८०० प्रमिते माघमासे कृष्णपक्षैकादश्यां शनिवासरे बृहत्खरतरगच्छे श्रीजिनभद्रसूरिशाखायां जं० यु० प्र० भ० श्रीजिनहर्षसूरिभिः तच्छिष्य पं० प्र० श्री १०८ श्रीहंसेविलास गणिनां पादुका कारापिता शिष्य कीर्त्तिनिधानमुनिना शुभं भवतु
सं० १९३५ शाके १८०० मि । माघ व.. तत्शिष्य पं० प्र० हंसविलासगणि तत्शिष्य पं० प्र० श्री
(२४२५) चरण पादुका
( २४२६) शालालेख:
सं० १९३५ रामि । मा । सु । ५ चंद्रवारे बृ । खरतरगच्छीय उ । श्रीलक्ष्मीप्रधानगणना क्रीणित भावेनेयं शाला कारापिता ।
संवत् १९३६ मिति आ०. कारापितं आणंदवल्लभजी तत्शिष्य..
.. श्रीजिनभद्रसूरिशाखायां भ० श्रीजिनहर्षसूरिभिः "कीर्त्तिचरणन्यास: पं० धर्मवल्लभमुनि कारापितं ।
२४२७) श्रीजिनकुशलसूरि- पादुका
संवत् १९३५ दादाजी श्री १०८ श्रीजिनकुशलसूरिजी का चरणपादुका श्रीसंघेन कारापितं पं० ।"
( २४२८ ) शांतिनाथ :
Jain Education International
शुक्रवारे यु । प्र० श्री.. ..प्रतिष्ठितं ।
२४२१. भदैनीघाट, वाराणसी : भँवर० (अप्रका०) २४२२. जल मंदिर, पावासुरी : पू० जै०, भाग १, लेखांक १८२ २४२३. जल मंदिर, पावापुरी: पू० जै०, भाग १, लेखांक १८३ २४२४. रेलदादाजी, बीकानेर: ना० बी०, लेखांक २०६६ २४२५. रेलदादाजी, बीकानेर: ना० बी०, लेखांक २०७४
२४२६. शालाओं के लेख, नाल, बीकानेर: ना० बी०, लेखांक २२९५ २४२७. सुमतिनाथ जिनालय, नागोर: प्र० ले० सं०, भाग २, लेखांक ६३४ २४२८. चन्द्रप्रभ स्वामी का मंदिर, रंगपुर, बंगाल: पू० जै०, भाग २,
(४२०)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
लेखांक १०२०
For Personal & Private Use Only
. जी विजयराज्ये श्रीशांतिजिन
www.jainelibrary.org