SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ री ३ लूदीबास में १ मि० जेठ बदी ३ दिने रिणी नै बिहार को सतरभेदी पूजा हुई मि० जे० ब० २ नव अंगी ७ पं० प्र० चीमनीरामजी पं०........मुजमानी ११ भेट भई बेगार ऊंठ २५ । ___ (२२८९) जिनकुशलसूरि-पादुका (रौप्य) सं० १९२० वै। सु। ५ गु। चौपड़ा कोठारीगोत्रीय हुकमचंद तत्पुत्र लक्ष्मीचंद तेन श्रीजिनकुशलसूरीणां चरणपंकज कारितं प्र। श्रीजिनकल्याणसूरि (२२९० ) पार्श्वनाथः सं० १९२० शा १७८५ प्र। मा। मिगसरमासे कृष्णपक्षे तिथौ ५ गुरुवासरे। श्रीपार्श्वप्रभुबिंबं प्रतिष्ठितं श्रीखरतराचार्यगच्छे जं। यु। प्र। भट्टारक श्रीजिनहेमसूरिभिः। (२२९१) शिलापट्ट-प्रशस्ति श्रीजैनेन्द्रदेवो विजयते॥ स्वस्ति श्रीऋषभादिवर्द्धमानान्ता जिनाः शान्ताः शांतिकराः भवन्तु श्रीवृद्धिमंगलाभ्युदयश्च । श्रीवृन्दावत्यां नगर्या श्रीदीवाण राजराजेश्वर महाराजाधिराज महाराजाजी श्रीरामसिंहजी महाराजकुमार श्रीभीमसिंहजी विजयराज्ये श्रीमन्नृपति विक्रमादित्यसमयात् संवत्सरे खंनयनांकेन्दुमिते (१९२०) प्रवर्त्तमाने शाके ज्ञानसिद्धिमुनिचंद्रप्रमिते (१७८५) मासोत्तममासे माघमासे शुभे शुक्लपक्षे गुणेन्दुमितायां कर्मवाट्यां शनिवारे शुभमुहूर्ते श्रीऋषभजिनेन्द्रप्रासादः श्रीबृहखरतरभट्टारकगच्छे जंगमयुगप्रधान भट्टारक श्रीजिनहर्षसूरिजित् सूरीश्वराणां पट्टे सहस्रकिरणावतार भट्टारक श्रीजिनमहेन्द्रसूरिगुरुराजानां पट्टालंकार जंगमयुगप्रधान वर्तमानभट्टारक श्रीजिनमुक्तिसूरिवरैः प्रतिष्ठितं कारापितं, ओसवालज्ञातीय बहुफणागोत्रे संघवी बाहदरमल्लजी तत्पुत्र दानमल्ल हमीरमल्ल राजमल्लेन श्रेयो) स्वद्रव्येण श्रीजिनप्रासादं कारापितं श्रीगुरु उपदेशात् ॥ श्रीः॥ (२२९२) आदिनाथ-मूलनायकः संव्वत् १९२० शाके १७८५ प्र। वर्षे माघमासे शुक्लपक्षे त्रयोदश्यां तिथौ ऋषभजिनस्वामिबिंब कारितं। श्रीसंघेन । प्रतिष्ठितं । खरतरबृहद्भट्टारकगच्छे श्रीजिनमुक्तिसूरिभिः। बाफणा संघवी बहादुरमल्ल दानमल्लेन स्वकारिता चैत्ये श्री..............वृन्दावत्यां नगर्या कारापिते। (२२९३) आदिनाथ: ॥ संव्वत् १९२० शाके १७८५ माघमासे शुक्लपक्षे १३ श्रीऋषभजिनबिंबं प्रतिष्ठितं बृहखरतरगच्छाधीश श्रीजिनमुक्तिसूरिभिः कारितं पीस्सांगणस्थ समस्तश्रीसंघेन श्रीबूंदीनगरे महाराजाधिराज श्रीरामसिंहजी विजयराज्ये॥ २२८९. पंचायती मंदिर, जयपुरः प्र० ले० सं०, भाग २, लेखांक ६०० २२९०. सुपार्श्वनाथ जिनालय, उदासर, बीकानेर: ना० बी०, लेखांक २१७३ २२९१. सेठ जी का मंदिर, बूंदी : प्र० ले० सं०, भाग २, लेखांक ६०१ २२९२. सेठ जी का मंदिर बूंदी: प्र० ले० सं०, भाग २, लेखांक ६०७ २२९३. सेठ जी का मंदिर, बूंदी: प्र० ले० सं०, भाग २, लेखांक ६०४ (३९८) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy