SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ (२१५४) कांतिरत्न - पादुका संवत् १९०७ वर्षे मि। मि । व । १३ गुरुवारे श्रीकीर्त्तिरत्नसूरिशाखायां पं० प्र० कांतिरत्नमुनीनां पादुके कारापितं प्रतिष्ठिते च श्री ॥ ( २१५५) सुपार्श्वनाथ: सं० १९०७ माघ सुदि ५ तिथौ षष्ठि दिने श्रीसुपार्श्वबिंबं प्र । बृहत्खरतर भट्टारक श्रीजिनमहेन्द्रसूरिभिः सप्तविंशति साधुपरिकरेण कारापितं च सेठ मोहकमचंद पुत्र उदयचंद धर्मपत्नी महाकुमारी भिधेन श्रीमिरजापुर पं । प्र । पुण्यभक्तिनिर्देशित श्री । (२१५६ ) जिनकुशलसूरि- पादुका ॥ संवत् १९०७ माघ सुदि १२ सोमवारे दादाजी श्रीजिनकुशलसूरिजी चरण. (२१५७) सुपार्श्वनाथ-मुलनायक : ॥ संवत् १९०७ रा वर्षे । मा । फागुण सुदि ३ गुरुवारे श्रीसुपार्श्वजिनबिंबं । प्रति । भ० श्रीजिनसौभाग्यसूरिभिः॥ ( २१५८ ) शांतिनाथ: संवत् १९०७ वर्षे मि० फागुण सुदि ३ दिने । श्रीशांतिनाथबिंबं कारितं मकसुदाबाद वास्तव्य श्रीसंघेन श्रेयसे प्रतिष्ठितं च भ । श्रीजिनहर्षसूरि पट्टालंकार भ । श्रीजिनसौभाग्यसूरिभिः बृहत्खरतरगच्छे। (२१५९) कुंथुनाथः ॥ संवत् १९०७ वर्षे फागुण सुदि ३ दिने.. तिथौ भौमवारे बृहत्खरतराचार्य गच्छेश. श्री सरदारसिंह विजयराज्ये ॥ २१६० ) मूलनायकः श्रीवीरविक्रमादित्यराज्यात् संवत् १९०८ शाके १७७३ प्रवर्त्तमाने मासोत्तममासे फाल्गुन वदि ५ .. भट्टारक श्रीजिनहेमसूरिभिः प्रतिष्ठितं रा० नौतिः । Jain Education International २१६१ ) उदयरत्नमुनि-पादुका सं० १९०९ मि० आषाढ वदि ८ गुरुवासरे श्रीकीर्तिरत्नसूरिशाखायां । पं० प्र० श्रीउदयरत्नमुनीनां पादुका पं० लक्ष्मीमंदिरेण प्रतिष्ठा कारितं । २१५४. शालाओं के लेख, नाल, बीकानेर : ना० बी०, लेखांक २२९८ २१५५. मूल मंदिर, मधुवन, सम्मेतशिखरः भँवर २१५६. यति श्यामलाल जी का उपाश्रय, जयपुर : प्र० ले० सं०, भाग २, लेखांक ५५९ २१५७. सुपार्श्वनाथ जिनालय, पार्डी, नागपुर: प्र० ले० सं०, भाग २, लेखांक ५६० २१५८. चम्पापुरी तीर्थ : पू० जै०, भाग १, लेखांक १४७ २१५९. अजितनाथ मंदिर, नागपुर: २१६०. मुनिसुव्रत जिनालय, नाल, बीकानेर: ना० बी०, लेखांक २२७९ २१६१. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २११५ . प्रतिष्ठितं श्रीजिनसौभाग्यसूरिभिः । खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: For Personal & Private Use Only (३७९) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy