SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ (२१४१) पार्श्वनाथः सं० १९०५ मि० वैशाख सुदि १५ चो० सा० गुलाबचंद श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे श्रीजिनरत्नसूरिभिः॥ (२१४२). .."नाथः सं० १९०५ वैशाख सुदि १५ तिथौ श्रीसंघेन कारितं ...............नाथजीबिंबं प्रतिष्ठापितं बृहत्खरतरगच्छीय. (२१४३) जिनहर्षसूरि-पादुका संवत् १९०५ वर्षे शाके १७७० प्रमिते माधवमासे शुक्लपक्षे पौर्णिमास्यां तिथौ गुरुवार बृहत्खरतरगणाधीश्वर भ। जं। युगप्र। श्री १०८ श्रीजिनहर्षसूरिजित्पादुके श्रीसंघेन कारापितं प्रतिष्ठितं च भ। जं। यु। प्र। श्रीजिनसौभाग्यसूरिभिः॥ श्रीविक्रमपुरवरे ॥ श्री॥ (२१४४) .. ."नाथः सं० १९०५ मि। आषाढ़ ब० ९ जं। यु। भ। श्रीजिनसौभाग्यसूरिभिः प्रतिष्ठितं ॥ (२१४५) गौडी-पार्श्वनाथ-पादुका ॥सं० १९०६ रा शाके १७७१ प्र। मि। ज्ये। शु।१० गुरु श्रीगौडीपार्श्वनाथ पादुका जेसलमेरुवास्तव्य बाफणा संघवी दानमल्लादि सपरिवारेण कारापितं।प्र। बृ। खरतरगच्छाधीश श्रीजिनमहेन्द्रसूरिभिः। कोटाभिधान नगर्याम्॥ ( २१४६) जिनदत्तसूरि-पादुका ॥ सं० १९०६ रा मिति ज्येष्ठ सुदि १० गुरौ श्रीजिनदत्तसूरीणां पादुका जेसलमेरुवास्तव्य ओशवंशे बाफणागोत्रे । से। दानमल्लादि कारापितं प्र। बृ। खरतरगच्छे श्रीजिनमहेन्द्रसूरिभिः कोटानगरे (२१४७) जिनदत्तसूरि-पादुका ॥ सं० १९०६ मि। मिगसर सुदि ७ गुरु श्रीजिनदत्तसूरीणां पादुका रतलामवास्तव्य श्रीसंघप्रेरक से। खेमराजेन कारापितं प्रतिष्ठितं बृहत्खरतरगच्छीय भ। श्रीजिनमहेन्द्रसूरिभिः सप्तविंशति-साधुपरिकरेण कोटानगर्याम्॥ २१४१. संभवनाथ जिनालय, अजमेर : प्र० ले० सं०, भाग २, लेखांक ५४६ २१४२. सुपार्श्वनाथ जिनालय, नाहटों में बीकानेर: ना० बी० , लेखांक १७२७ २१४३. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक १७; पू० जै०, भाग २, लेखांक १३५२ २१४४. अजितनाथ देरासर, सुगन जी का उपाश्रय, बीकानेर: ना० बी०, लेखांक १६७२ २१४५. ऋषभदेव जिनालय, बूंदी : प्र० ले० सं०, भाग २, लेखांक ५५१ २१४६. ऋषभदेव जिनालय, बूंदी : प्र० ले० सं०, भाग २, लेखांक ५५० २१४७. ऋषभदेव जिनालय, सांगोदिया : प्र० ले० सं०, भाग २, लेखांक ५५२ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) (३७७) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy