SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ (२१३६) नेमिनाथः ॥ सं० । १९०५ वर्षे वैशाख मासे। शुक्लपक्षे। पौर्णिमायां तिथौ श्रीनेमिनाथजिनबिंबं कारापितं प्रतिष्ठितं श्रीजिनसौभाग्यसूरिभिः॥ (२१३७) सहस्रफणा-पार्श्वनाथ-मूलनायकः १ ॥ प्रतिष्ठितं जं। यु। प्र। भ। श्रीजिनसौभाग्यसूरिभिः । २ ॥ श्रीविक्रमसंवत्सरात् १९०५ रा वर्षे शाके १७०० प्रवर्त्तमाने मासे माधवमासे शुक्लपक्षे पूर्णिमायां १५ तिथौ गुरुवा३ सरे। मरुधरदेशे श्रीबीकानेर नगरे राठौड़वंशउजागर महाराजाधिराज राजराजेश्वर नरेन्द्रशिरोमणि श्रीरतनसिंहजी सवाई वि४ जयराज्ये । महाराज कुंवर श्रीसिरदारसिंहजी युवराज्ये। श्रीसहस्रफणा पार्श्वजिनबिंब कारापितं श्रीबीकानेर वास्तव्य ओसवाल। ५ ज्ञातीय वृद्धशाखायां समस्त श्रीसंघेन श्रीमहावीरदेवपट्टानुपट्टाविच्छिन्नपरंपरायात् श्रीउद्योतनसूरि श्रीवर्धमानसूरि वस६ तिमार्गप्रकाशक यावत् देवताप्रदत्तयुगप्रधानपद श्रीजिनदत्तसूरि श्रीजिनचंद्रसूरि यावत् श्रीजिनकुशलसूरि यावत् श्रीजिनराज७ सूरि यावत् श्रीजिनमाणिक्यसूरि दिल्लीपतिसाहि श्रीअकबरप्रतिबोधक तत्पदत्त युगप्रधान विरुद धारक सकलदेशाष्टाह्नि। ८ काजीवामारिप्रवर्तावक यावत् श्रीमबृहत्खरतरभट्टारक गच्छेश जं० । यु । प्र। श्रीजिनहर्षसूरि ___पट्टालंकार जं। यु। प्र। श्रीजिनसौभाग्यसूरिभिः ९ प्रतिष्ठितम्॥ (२१३८) पार्श्वनाथ-मूलनायकः सं० १९०५ मि। वैशाख १५ श्रीसंघेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठापितं च श्रीखरतरगणाधीश्वर जंगमयुगप्रधान भट्टारक श्रीजिनसौभाग्यसूरिभिः। (२१३९) पार्श्वनाथः सं० १९०५ वर्षे वैशाख मासे शुक्लपक्षे पूर्णिमातिथौ श्रीपार्श्वजिनबिंब का। प्र। बृहत्खरतरगच्छेश जं। यु। प्र। भ श्रीजिनसौभाग्यसूरिभिः॥ (२१४० ) गौडी-पार्श्वनाथः ॥संवत् १९०५ मि० वैशाख सुदि १५ गुरौ ....चांदकुंवर बाई श्रीगौडीपार्श्वनाथ प्र० बृहत्खरतरगच्छे श्रीजिनरत्नसूरिभिः॥ २१३६. अजितनाथ मंदिर, नागपुरः २१३७. महावीर जिनालय (वैदों का), बीकानेर : ना० बी०, लेखांक १२३४ २१३८. पार्श्वनाथ जिनालय, रामनिवास, गंगाशहर, बीकानेर : ना० बी०, लेखांक २१८१ २१३९. अजितनाथ देरासर, सुगन जी का उपाश्रय, बीकानेर: ना० बी०, लेखांक १६६४ २१४०. संभवनाथ जिनालय अजमेर : प्र० ले० सं०, भाग २, लेखांक ५४३ (३७६) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy