SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ (२१०४) शांतिनाथः सं० १९०४ माघ शुक्ल १२ बुधे श्रीशांतिजिनबिंबं पंचालदेशे कंपिलपुरे प्रतिष्ठितं च श्रीमद्बृहद्भट्टारकखरतरगच्छीय श्रीजिनाक्षयसूरिपदस्थित श्रीजिनचन्द्रसूरिक्रमाब्जमधुकरोपम श्रीजिननंदीवर्द्धनसूरिभिः कारितं च ओ। चोरडियागोत्रे लाला चुन्निलाल तत्पुत्र हर्षचन्द्र तद्भार्या बिवाश्रेयोर्थम्॥ (२१०५) पार्श्वनाथः सं० १९०४ माघ सु० १२ बुधे अंतरिक्षपार्श्वजिनबिंबं कंपिलपुरे प्रतिष्ठितं श्री बृह। खरतरगच्छे श्रीजिनाक्षयसूरिपदस्थित श्रीजिनचन्द्रसूरिविनेय श्रीजिननंदीवर्द्धनसूरिभिः कारितं च ओशवंशे जडियागोत्रे लाला गोकलचंदजी तत्पुत्र छोटेलाल तेनेदं प्रतिष्ठापितं स्वश्रेयोर्थं ॥ श्रीः॥ (२१०६ ) जिनकुशलसूरि-पादुका संवत् १९०४ वर्षे शाके १७६९ प्र० माघमासे शुक्लपक्षे १२ तिथौ लक्ष्मणपुरवास्तव्य ओशवंशे वरडियागोत्रे लाला छोटे मल दीपचंद्रेण श्रीजिनकुशलसूरिचरणपादुके कारितं प्रतिष्ठितं च श्रीमद्धृहद्खरतरभट्टारकगच्छीय श्रीजिनाक्षयसूरिपदस्थित श्रीजिनचन्द्रसूरिक्रमाब्जमधुकरोपम विनेय श्रीजिननंदीवर्द्धनसूरिभिः महत्प्रमोदन सकलपूजकानां श्रेयभूयात् । (२१०७) जिनहर्षसूरि-पादुका संवत् १९०४ मिति माघ सुदि १२ श्रीमंडोवरनगरे श्रीबृहत्खरतरगच्छाधीश्वर। जं। यु। प्र। भ। श्रीजिनहर्षसूरिजित्सूरीश्वराणां पादुकेभ्यः। प्रतिष्ठितं च भ। श्रीजिनमहेन्द्रसूरिभिः कारापितं च ॥ (२१०८) सदारंग-पादुका ॥ सं० १९०४ मि० फा० सु० २ ५। प्र० श्री १०८ श्रीसदारंगजी मुनि चरणपादुका कारापितम्। (२१०९) आदिनाथः ___ सं० १९०५ वर्षे वैशाख मासे शुक्लपक्षे ३ । ऋषभजिनबिंब कारापितं प्रतिष्ठितं बृहत्खरतरगच्छे श्रीजिनसौभाग्यसूरिभिः. (२११०) आदिनाथः (१) श्रीविक्रमसंवत्सरात् १९०५ रा वर्षे शाके १७७० । प्रवर्त्तमाने मासोत्तम माधवमासे शुक्लपक्षे पूर्णिमायां १५ तिथौ बृह २१०४. शांतिनाथ मंदिर, दादाबाड़ी, लखनऊ : प्र० ले० सं०, भाग २, लेखांक ५३४ २१०५. वासुपूज्य मंदिर, दादाबाड़ी लखनऊ : प्र० ले० सं०, भाग २, लेखांक ५३२ २१०६. दादाबाड़ी, लखनऊ : प्र० ले० सं०, भाग २, लेखांक ५३५ २१०७. दफ्तरियों का मंदिर, मण्डोवर : प्र० ले० सं०, भाग २, लेखांक ५३३ २१०८. नेमिनाथ जी का मंदिर, बेगानियों का वास, झज्झू : ना० बी० लेखांक २३२२ २१०९. अजितनाथ जी का मंदिर, कोचरों में, बीकानेर : ना० बी०, लेखांक १५५० २११०. महावीर जिनालय (वैदों का), बीकानेर : ना० बी०, लेखांक १२३६ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) ३७१) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy