SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ (३८) श्रीहितप्रमोद ॥ जितां कृता पं० सरूपेण ॥३३॥ इयं प्रशस्ति लिखिता॥ लेखक: विजयरांमेण॥ वनमालि(३९) दासपुत्रेण । मोडचातुर्वेदातिविप्रेण ॥ ३४॥ उत्कीरितं सूत्रधार: ईसफेन रहेमांनपुत्रेणः॥ श्रीरस्तु॥ श्रीः ॥ __ (२०७९) षट्-चरणपादुकाः ॥ बृहद्भट्टारकखरतरगच्छे जंगमयुगप्रधान भट्टारकजी श्रीजिनरत्नसूरिजित्शिष्य वा। श्री १०८ श्री चौथजी गणि वा। श्रीदीपचंदजी गणि वा। श्री १०८ श्रीकर्मचंद्रजित्कस्य चरणांघ्रि पं। प्र। श्रीअखेचंदजी जित्कस्य चरणांघ्रि पं। प्र। श्रीरत्नचंद्रजित्कस्य चरणांघ्रि पं। प्र। श्रीकुशलचन्द्रजित्कस्य चरणांघ्रि पं प्र। गुरांजी श्रीचैनसुखजित्कस्य चरणांघ्रि पं। प्र। श्री १०८ श्रीमोतीचन्द्रजित्कस्य चरणांघ्रि पं। हीरानंद। पं रूपचंद पधराया स्वबगीचा मध्ये सं० १९०३ का फा० सु० २ बुधवासरे महाराजाधिराज महाराजाजी श्रीतखतसिंहजी विजयराज्ये शुभंभवतुतराम्। (२०८०) मन्दिर-प्रशस्ति-शिलालेखः (१) ॥ श्रीआदिनाथाय नमः॥ (२) ॥ ॐ ॥ प्रीयात्सदा जगन्नायकजैनचन्द्रः सदा निरस्ताखिलशिष्टतंद्रः। स(३) दिष्टशिष्टीकृतसाधुधर्मा सत्तीर्थकृनिश्चितदृष्टिरागः॥१॥ पूज्यं श्रीजिनराजि(४) राजिचरणांभोजद्वयं निर्मलं ये भव्याः स्फुरदुज्ज्वलेन मनसा ध्यायंति सौ (५) ख्यार्थिनः। तेषा सर्वसमृद्धिवृद्धिरनिशं प्रादुर्भवेत्मंदिरे कष्टादीनि परिव्रजंति (६) सहसा दूरे दुरंतानि च ॥ २॥ सकलार्हत्प्रतिष्ठानमधिष्ठानं शिवश्रियः। भूर्भुवः (७) स्वस्त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥३॥ नामाकृतिद्रव्यभावैः पुनतस्त्रिजगज्जनं । क्षेत्रे का(८) ले च सर्वस्मिन्नर्हतः समुपास्म्यहं ॥ ४॥ आदिमं पृथ्वीनार्थमादिमं नि:प(९) रिग्रहं । आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुम: ५ इति मंगलाचरणं । (१०) स्वस्ति श्रीविक्रमादित्यराज्यात्संवत् १९०३ शालवाहन कृत शाके १७६८ प्रव(११) र्तमाने मासोत्तमासे फाल्गुणमासे शुक्लपक्षे पंचम्यां तिथौ शुक्रवासरे घट्य। (१२) ५४ पलानि ३४ रेवतीनक्षत्रे घटय १४ पलानि ३८ तत्समये। महाराजाधिराज म(१३) हारावलजी श्री १०८ श्रीरणजीतसिंहजीविजयराज्ये। जं० । यु० । भ० । श्रीजिनचं(१४) द्रसूरि तत्पट्टे श्रीजिनहर्षसूरि तत्पट्टप्रभाकर श्रीजिनमहेन्द्रसूरि धर्मराज्ये श्री (१५) जिनचंद्रसूरि । बृहत्शिष्य। पं० । श्रीजीतरंगगणिना उपदेशात् श्रीआदिनाथ(१६) मंदिरं कारितं श्रीसंघेन। प्र० । कुँवरसी मुनिना प्रतिष्ठं च। लि० । पं० । दानमल्लेन । श्रीरस्तु। (२०८१) दादा-पादुकायुग्म सं० १९०३ वर्षे शाके १७६८ प्रवर्त्तमाने मासोत्तममासे फागुणमासे तिथौ ५ श्री। पादुका प्रतिष्ठितं। जं। यु। दादा श्रीजिनदत्तसूरिभिः दादाश्रीजिनकुशलसूरिभिः २ सूरीश्वरान् । २०७९. सुमतिनाथ जिनालय, नागोर : प्र० ले० सं०, भाग २, लेखांक ५२६ २०८०. आदिनाथ जिनालय, अमरसागर, जैसलमेर : पू० जै०, भाग ३, लेखांक २५१८ २०८१. चन्द्रप्रभ देरासर, बीदासर, बीकानेर : ना० बी०, लेखांक २३६३ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः ३६७) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy