________________
(३६६)
(२१) तत्कार्यं साधितं तया ॥ १६ ॥ कुंकुमार्चितपत्रानि ॥ लिखितानि पुरे पुरे ॥ आगच्छंतु कृपां कृत्वा ॥ दर्श
(२२) नार्थं ममांगणे ॥ १७ ॥ तत्पर्णमाकर्ण्य च दूतवाक्यं ॥ चतुर्विधा हर्षभरास्तु संघाः ॥ अहम्मदावादपुरो
(२३) पकंठे प्राप्ताः प्रतिष्ठोत्सवमेव द्रष्टुं ॥ १८ ॥ आचार्याः संघमुख्याश्च ॥ संघैः सह समागताः चतुर्ल॥
(२४) क्षमिता मर्त्या ॥ मिलिता बहुदेशजाः ॥ १९ ॥ चैत्यबिंबं प्रतिष्ठासु ॥ वानल्पेषु सधर्मिणाम् ॥ सेवासु
(२५) सूरिसाधूनां ॥ बहु वित्तव्ययं कृतम् ॥ २० ॥ श्रीविक्रमार्कसरदः ॥ प्रमिते सुवर्षे १९०३ एकोनविंश
(२६) तिशताधिके तृतीये ॥ शाके तु सप्तदशसंख्य १७६८ शताधिकेष्ट ॥ षष्टिप्रवर्तनमते समयेसुशी
(२७) ले ॥ २१ ॥ माघे मासे शुक्लपक्षे ॥ षष्ठीं च भृगुवासरं ॥ कृतमाडंबरेणैव ॥ जलयात्रामहोत्सवं ॥ २२ ॥ ए
(२८) वं क्रमेण सप्तम्यां ॥ विहितं कुंभस्थापनं ॥ अष्टम्यां च नवम्यां तु ॥ नंद्यावर्तस्य पूजनं ॥ २३ ॥ दशम्यां ग्रह
(२९) दिग्पाल ॥ क्षेत्रपालादिपूजनं ॥ विंशतिस्थानपूजा च ॥ एकादश्यां तिथौ कृता ॥ २४ ॥ द्वादश्यां
च कृ
(३०) तं श्राद्धैः॥ सिद्धचक्रादिपूजनं ॥ त्रयोदश्यां विरचितं ॥ च्यवनस्य महोत्सवं ॥ २५ ॥ चतुर्दश्यां जन्मभावो ॥
(३१) दिग्कुमारिभिरीरितं ॥ पूर्णिमायां कृतं मेरा ॥ विंद्राद्यैः स्नात्रकर्म च ॥ २६ ॥ माघे कृष्णे प्रतिपदि ॥ कृतं चंद्रे च
(३२) वासरे॥ अष्टादशाभिषेकं तु ॥ द्वितीयायामथापरम् ॥ २७ ॥ उत्सवं पाठशालायां ॥ गमनस्य कृतं वरं
(३३) ॥ तृतीयायां कृतं सद्भि ॥ विवाहस्योत्सवं वरं ॥ २८ ॥ दीक्षोत्सवं चतुर्थ्यां च ॥ पंचम्यां भृगुवासरे ॥ वृषलने
(३४) च बिंबानां नेत्रोन्मिलनकं कृतं ॥ २९ ॥ षष्ठीतो दशमी यावत् ॥ कलशध्वजदंडयोः । प्रासादानां प्रतिष्ठा
(३५) च ॥ महोत्सवैः कृता वरा ॥ ३० ॥ एकादश्यां गुरुदिने ॥ बिंबानां च प्रवेशनं ॥ स्थापना च कृता चैत्ये॥ वा
(३६) सक्षेपसमन्विता ॥ ३१ ॥ तन्मंदिरे श्रीजिनधर्मनाथो | बिंबप्रवेशस्थितमूलमूर्त्तिः ॥ स्वश्रेयोर्थं च कृता प्र
(३७) तिष्ठा ॥ भवे भवे मंगलकारिणीयम् ॥ ३२ ॥ इयं प्रशस्तिश्चैत्यस्य ॥ खरतरगच्छे तु क्षेमशाखायां ॥ महो०
Jain Education International
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
For Personal & Private Use Only
www.jainelibrary.org