________________
(२०४१) जयरत्नगणि-पादुका १ श्री संवत् १९०१ वर्षे शाके १७६६ प्रवर्त। मासोत्तममासे आषाढ़ शुक्लपक्षे सप्तमी भृगुवारे महाराजाधिराज महारावलजी श्रीगजसिंहजी विजयराज्ये । जं । यु। प्र। भ। श्रीजिनचंद्रसूरि तत्शिष्य पं। प्र। जयरत्नगणि पादुका कारापितं । श्रीसंघेन प्रतिष्ठितं श्रीजिनमहेन्द्रसूरिभिः॥
(२०४२) जीतरंग-पादुका ॥ संवत् १९०१ रा वर्षे शाके १७६६ । प्रवर्त्तमाने मासोत्तममासे आषाढ़मासे शुक्लपक्षे सप्तम्यां तिथौ भृगुवासरे महाराजाधिराज महाराउलजी श्रीगजसिंहजी विजयराज्ये प्रधानभट्टारक श्रीजिनचंद्रसूरि बृहत्शिष्य पं० जीतरंगगणि पादुका कारापितं श्रीसंघेन प्रतिष्ठितं श्रीजिनमहेन्द्रसूरिभिः॥
(२०४३) ऋषभदेव-मूलनायकः स्वस्ति श्रीमज्जिनाधीशेभ्यो नमः। अथ सकलभूमंडलाखंडलश्रीमन्नृपतिविक्रमादित्यराज्यात्संवच्चद्राम्बरनिधिवसुन्धरा (१९०१) प्रमिते हायने श्रीमच्छालिवाहनभूभृद्विन्यस्तशस्तशाके १७६६ प्रवर्त्तमाने मासोत्तमपौषमासे शुभे वलक्षपक्षे राकायां १५ तिथौ सुराचार्यवासरे पुष्यनक्षेत्रे श्रीऋषभजिनबिंबं श्रीरतलामसमस्त-श्रीसंघेन कारितं प्रतिष्ठितं च श्रीमबृहत्खरतरगणाधीश्वर जंगमयुगप्रधान भट्टारकश्रीपुरन्दर भट्टारक श्रीजिनहर्षसूरि पट्टप्रभावक जं० यु० भट्टारक श्रीमहेन्द्रसूरिभिः श्रीरतलामपत्तने च पुनसिविहिता लूंकागोत्रे।
(२०४४) अजितनाथः श्रीमज्जिनाधीशेभ्यो नमः। संवच्चन्द्राम्बरनिधिवसुन्धरा १९०१ प्रमिते हायने श्रीमच्छालिवाहनभूभृद्विन्यस्तशस्तशाके १७६६ प्रवर्त्तमाने मासोत्तमपौषमासे शुभे वलक्षपक्षे राकायां १५ कर्मवाट्यां सुराचार्यवासरे पुष्यनक्षत्रे श्रीअजितनाथबिंबं बाफणा संघवी मगनीरामजी बभूतसिंघजी प्रतिष्ठितं च। उकेशवंशालंकार सद्गुरुचरणाम्बुजशिलीमुखोपधारक सकलश्रीसंघाग्रहूत प्रभूतसाम्राज्यभृच्छ्रीमबृहत्खरतरगच्छाधीश्वर जंगमयुगप्रधान भट्टारक श्रीजिनहर्षसूरीश्वर पट्टप्रभाकर भट्टारक श्रीजिनमहेन्द्रसूरीशैः सदुपाध्याय-वाचकायेकपंचाशत्साधुसपरिकरसमन्वितैः श्रीरतलाममहापत्तने चतुर्मासी च विहिता तत्र समुद्भूतप्रभूतविवेकातिरेक......... प्राज्ञप्रवर हीरतिलकमुनेः शिष्यमुख्य पंडितवर कल्याणविनयमुनेरुपदेशात् ॥ भद्रं भूयात् ॥
(२०४५) अजितनाथः ॥ सं० १९०१ वर्षे शाके १७६६ प्रमिते पौष शुक्ल पूर्णिमायां १५ गुरुपुष्ये श्रीअजितजिनबिंबं वायडा माणाजी-वीरचन्द्राभ्यां कारितं प्रतिष्ठितं च बृहत्खरतरगच्छाधीश्वर जंगमयुगप्रधान भट्टारक श्रीजिनहर्षसूरि पट्टालंकार श्रीजिनमहेन्द्रसूरिभिः ।।
२०४१. दादाबाड़ी, जैसलमेर: ना० बी०, लेखांक २८४९ २०४२. दादाबाड़ी, जैसलमेर: पू० जै०, भाग ३, लेखांक २४९९ २०४३. ऋषभदेवजी का मंदिर, रतलाम : य० वि० दि०. भाग ४. लेखांक २५ २०४४. बाबासा० का मंदिर, रतलामः प्र० ले० सं०, भाग २, लेखांक ५०८ २०४५..बाबासा० का मंदिर, रतलाम: प्र० ले० सं०, भाग २, लेखांक ५०९
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
३५९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org