SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ (१९८२) पार्श्वनाथः सं० १८९७ फा० सु०५ श्री पार्श्वनाथबिं० प्र० श्रीजिनमहेन्द्रसूरिणामुपदेशेन कारिता । सेठ उदयचन्द धर्मपत्नी महाकुमारिभिधया। वाचनाचार्य श्रीचारित्रनंदनगणिनिर्देश.................... (१९८३) पार्श्वनाथ-पञ्चतीर्थी: सं० १८९७ फा० सु० ५ श्रीपार्श्वनाथबिंबं प्र० श्रीजिनमहेन्द्रसूरिणा कारिता नाहटा लक्ष्मीचन्द्र तत् भार्या लक्ष्मीबीबी विधत्ते (१९८४) शिलालेखः श्रीराठौड़वंशान्वय नरेन्द्र श्रीसूरतसिंहजी तत्पट्टे महाराजाधिराज श्रीरतनसिंहजी विजयराज्ये । सं० १८९७ मि० फा० सु०५ तिथौ शुक्रे श्रीबृहत्खरतरगणाधीश्वर भ० श्रीजिनहर्षसूरि तत्पट्टालंकार । जं० यु० प्र० भ। श्रीजिनसौभाग्यसूरि विजयराज्ये श्रीसिरदारनगरे।सा० माणकचन्द्रजी प्र० सर्व संघेन सादरं श्रीपार्श्वनाथ प्रासाद कारितः प्रतिष्ठापितश्च सदैव कल्याण। __ (१९८५) द्वारोपरि-लेखः श्रीदेरोजी॥ सं० १८९७ वर्षे मि० फागुण सुदि ५ शुक्रवारे साहजी श्रीमाणकचन्द्रजी कारापितं सूराणां लि० पं० प्र० विजैचन्द खरतरगच्छे उसतो वधू अमेद कारीगर चेजगारै मुलतान ऊभीयै जै रौ काम कियो। शुभं भवतु। (१९८६) शिलालेखः श्रीमद्विघ्नविच्छेदाय नमः। श्रीमन्नृपतिवीरविक्रमादित्य संवत्सरात् १८६० शालिवाहनकृतशाके १७७५ प्रवर्त्तमाने मासोत्तममासे वैशाख सुदि ७ दिने श्रीदेवीकोटमध्ये श्रीऋषभदेवस्य मंदिरबिंबसहितं श्रीसंघेन कारापितं प्रतिष्ठितं च श्रीबृहत्खरतरगणाधीशेन जं० यु० प्र० श्रीजिनहर्षसूरिणा तत्पदप्रभाकर जं० यु० प्र० श्रीमहेन्द्रसूरिभिः। संवत् १८९७ वर्षे चैत्र वदि ८ दिने पधार्या महामहोत्सवेन तत्र मंदिरस्य पुनः गुरुस्तूभस्य जीर्णोद्धार: कारापितं तठे श्रीसंघेन महोंमाहिं दोनांही वासरे धड़ा था, सु एकमेक किया, वड़ो जस हुओ, मास १ रया, धर्मरी महिमा घणी हुई, खमासणा प्रमुखरी भक्ति विशेष सांचवी तस्य प्रसादात् श्रीसंघरे सदा मंगलमाला भवतुतरां श्रीरस्तु कल्याणमस्तु। ___ (१९८७) जिनदत्तसूरि-पादुका सं० १८९८ मि० आषाढ़ सुदि ५ बुधवारे दादाजी श्रीजिनदत्तसूरीश्वराणां पादन्यासः श्रीरिणीनगर वास्तव्य श्रीसंघेन का० प्र० श्री जं० श्रीजिनसौभाग्यसूरिभिः। १९८२. पंचायती मंदिर, मिर्जापुर : पू० जै०, भाग १, लेखांक ४३५ १९८३. शिखरचन्द्र जी का मन्दिर, वाराणसी : पू० जै०, भाग २, लेखांक १८६९ १९८४. पार्श्वनाथ जिनालय, सरदारशहर : ना० बी०, लेखांक २३८१ १९८५. पार्श्वनाथ जिनालय, सरदार शहर : ना० बी०, लेखांक २३८० १९८६. ऋषभदेवजी का मंदिर, देवीकोट : पू० जै०, भाग ३, लेखांक २५७६; य० वि० दि०, लेखांक २-३, पृ० २१०-२११ १९८७. दादाबाड़ी, रिणी: ना० बी०, लेखांक २४६३ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) ३५१) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy