SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ १७३१ ) ऋषिमंडलयन्त्रम् ॥ सं० १८६४ मिते फाल्गुन सुदि २ श्रीजयनगरे श्रीऋषिमंडलयन्त्रमिदं प्रतिष्ठितं । उ । श्री क्षमाकल्याणगणिभिः । कारितं कोठारी जेठमल्लेन श्रेयोर्थं ॥ श्रीः (१७३२) दादापादुकायुग्मम् सं० १८६४ वैशाख वदि ७ रवौ कालूपुरे भ० श्रीजिनहर्षसूरि प्रतिष्ठितौ १ श्रीजिनदत्तसूरि २ भ० श्री जिनकुशलसूरि । ( १७३३ ) शालालेख: ॥ श्री सिद्धचक्राय नमः श्रीसद्गुरूणां प्रशस्तिः । ये योगीन्द्रसुरेन्द्रसेवितपदा : शान्ता सुधर्मोपमा सद्वाणी निकुरुंबरंजितजनाः श्रीमांडवीबिन्दरे । प्राप्तस्सत्रिदशालये युगवराः सद्भूतनामान्वित । स्ते स्युः श्रीजिनभक्तिसूरिगुरवस्संघस्य कामप्रदाः ॥ १ ॥ तत्शिष्य इह पाठकेन्द्रास्सकलगुणयुता प्राप्तसच्छाधुवादा श्रीमद् बंगालदेशे सकलपुरवरै शस्त राजादिगंजे स्वर्गं प्राप्तास्सुदेशेष्वतिसुभगतरं सद्विहारं विधाय । श्रीमन्तो धीविलास गणिपद सुमता शान्तये स्युर्जनानां ॥ २ ॥ तेषां विनेयास्सुधिया सुपाठका लक्ष्म्यादि सा राजपरागणिश्वराः जग्मु त्रासुते श्रीवर जैसलगढे पुण्याल वंश त्रिदशालयं वरं । तत्शिष्य पंडितात...... समीयादि गुणान्विता श्रीधरा सत्यमूर्त्याख्याः जग्मुरत्रैव सत्पदं ॥ ४ ॥ इति स्तुतिः ॥ संव्वति बाणरसवसुवसुधा १८६५ प्रमिते शाके १७३० प्रवर्त्तमाने ज्येष्ठ शुक्ल पक्षे पचंमी तिथौ चन्द्रवारे महाराज राउलजी श्री श्रीमूलराजजी विजयिराज्ये श्रीबृहत्खरतरगच्छे जं । यु । भ श्री १०८ श्रीजिनहर्षसूरिजी धर्मराज्ये बिभ्रति च सति मनोहरायां धर्मशालायां श्रीमत्गुरूणां पादुका कारिताः प्रतिष्ठिताश्च पं० रामचन्द्रेणेति श्रेयः कृताश्चैषा सूत्रधारेण खुश्यालेन ॥ श्री ॥ ( १७३४ ) शिलालेखः संवत् १८६५ शाके १७२१ प्रवर्त्तमाने मासोत्तममासे ज्येष्ठमासे शुक्लपक्षे रसतिथौ शनिवासरे जंगम युगप्रधान भट्टारक पुरंदर भट्टारक श्री श्री श्रीजिनलाभसूरिजी तच्छिष्य पं० प्र० श्री पुण्यराजजी गणि तच्छिष्य पं० प्र० श्रीनेमिचन्द्रजीमुनि, तच्छिष्य पं० प्र० सदानंद चिरं वखता सहितेन श्रीदेवीकोटमध्ये चतुर्मासी कृता । ( १७३५ ) सर्वतोभद्रयंत्रम् श्रीसर्वतोभद्रनामकं यंत्रमिदं कारितम् । सं० १८६५ मिते कार्तिक वदि ६ प्र । उ । श्रीक्षमाकल्याणगणिभिः १७३१. चन्द्रप्रभ मंदिर, आमेर : प्र० ले० सं०, भाग २, लेखांक ४२५ १७३२. चन्द्रप्रभ जिनालय, कालू : ना० बी०, लेखांक २५११ १७३३. दादाबाड़ी, जैसलमेर : ना० बी०, लेखांक २८६९ १७३४. ऋषभदेवजी का मंदिर, देवीकोट : य० वि० दि०, भाग २, लेखांक ५, पृ० २१२ १७३५. महावीर स्वामी का मंदिर, डागों मे, बीकानेर : ना० बी०, लेखांक १५४१ खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only (३०७) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy