________________
(१६९२ ) आदिनाथ - मूलनायक :
(१) ॥ संवत् १८६० मिते वैशाखमासे सुदि पक्षे ७ तिथौ गुरुवारे महाराजाधिराज महारावल श्री (२) मूलराजजी विजे राज्ये श्रीदेवीकोट नगरे समस्त श्रीसंघेन श्रीॠषभजिनदेवगृ(३) हं कारितं प्रतिष्ठितं च श्रीमद्बृहत्खरतरगच्छाधीश भट्टारक श्रीजिनचंद्र(४) सूरि पट्टप्रभाकर श्रीजिनहर्षसूरिभिः श्रेयोस्तु सर्वेषाम् शुभं भवतु श्रीः श्रीः ॥
(१६९३ ) संभवनाथ:
सं० १८६० मिते वैशाख सुदि ७ गुरौ बाफणा गोत्रीय । सा । गौड़ीदास लघुपुत्र प७रमानंदेन श्री संभवजिनबिंबं कारितं प्रतिष्ठितं च भ । श्रीजिनहर्षसूरिभिः
सं० १८६० रा । मि । देवीकोटमध्ये |
( १६९४) शान्तिनाथ - मूलनायक :
। सुदि ७ श्रीशांतिनाथजिनबिंबं का प्र० श्रीजिनहर्षसूरिभिः सा । परमाणंद
(१६९५ ) शिलालेखः
संवत् १८६० वर्षे ज्येष्ठ सुदि ६ तिथौ बुधवासरे महाराजाधिराज श्रीमानसिंहजी विजयराज्ये श्रीफलवर्धिपुरमध्ये बृहत्खरतरगच्छे पातशाह अकबरप्रदत्तयुगप्रधानपदधारक भट्टारक श्रीजिनचंद्रसूरि शिष्य महोपाध्याय पुण्यप्रधानगणि शिष्य महोपाध्याय श्रीसुमतिसागरगणि शिष्य वाचनाचार्य श्रीसाधुरंगगणि शिष्य उपाध्याय श्रीविनयप्रमोदगणि शिष्य वाचनाचार्य श्रीविनयलाभगणि शिष्य श्रीसुमतिविमलगणि शिष्य वाचनाचार्य श्रीसुमतिसुंदरगणि शिष्य वाचनाचार्य श्रीसुमतिहेमगणि शिष्य वाचनाचार्य सुमतिवल्लभ शिष्य सर्वविद्याविशारद वाचनाचार्य श्री १०८ श्रीसुमतिधर्मगणि अपरनाम श्री १०८ श्री श्रीचंद्रजीगणि सद्गुरूणां पृष्ठे धर्मशाला कारापिता शिष्य पं० भगवानदासेन श्रीसंघसानिध्यात्कृता सूत्रधार पूरणदास अरजनदास प्रमुखजनैः व्रजवास्तव्यैः । सं० १८५९ वर्षे ज्येष्ठ सुदि दशम्यां मंगलवारे भास्करोदये श्रीमद्गुरवः परलोके गता, श्रीरस्तु दिने दिने ।
(१६९६ ) गौड़ी - पार्श्वनाथ- पादुका
॥ संवत् १८६० वर्षे ज्येष्ठ सुदि ६ तिथौ बुधवारे । श्री गौड़ी पार्श्वनाथ जिनेश्वराणाम् पादुकां प्रतिष्ठिता: खरतरगच्छाधीश भ० । श्रीजिनहर्षसूरिभिः श्रीरस्तु ॥ श्री फलवर्धिनगरे श्रीसंघेन कारापितं आचद्रार्कं यावन्नंद्यात्।
१६९२. आदिनाथ जिनालय, देवीकोट, जैसलमेर : पू० जै०, भाग ३, लेखांक २५७५; ऋषभदेवजी का मंदिर, देवीकोट : य०वि० दि०, भाग २, लेखांक १, पृ० २१०
१६९३. संभवनाथ जिनालय, आंचलियों का वास, देशनोक, बीकानेर : ना० बी०, लेखांक २२१३
१६९४. दफ्तरियों का मंदिर, मंडोर : प्र० ले० सं०, भाग २, लेखांक ४१३
१६९५. तालाब के निकट का मंदिर, फलौधी : य० वि० दि०, भाग २, पृ० २२७-२८ १६९६.. नेमिनाथ जिनालय, राणीसर तालाब, फलौधी: भँवर० अप्रकाशित
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(३०१)
www.jainelibrary.org