SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ (१६१४) ऋषभदेवः संवत् १८४३ वै० सु० १५ पूर्णिमा तिथौ रविवासरे बृहत्खरतरगच्छे श्रीजिनभक्तिसूरि-पट्टालंकार भट्टारक श्री १०५ श्रीजिनलाभसूरिभिः ।............... श्रीरामविजयादी प्रमुखै सहूक.........आदेशात् सनीपुर.....श्रीऋषभदेवजी........... (१६१५) सिद्धचक्रयंत्रम् श्री संवत् १८४३ मिति मार्गशीर्ष तृतीयातिथौ श्रीमद् बृहत् खरतरगच्छे साह जी श्रीतिलोकचन्दजित्कस्यात्मज सा० श्रीजदूसिंघदासजी श्रीसिद्धचक्र कारापितं। जंगम युगप्रधान भट्टारक श्रीजिनचन्द्रसूरिभिः। लिखितं पं० ॥ चातुर्यनंदि मुनिना॥ (१६१६) जयवल्लभस्तूपचरणलेख: (१) ॥ॐ ॥ श्रीपार्श्वनाथाय नमः॥ संवत् १८४३ वर्षे शाके (२) १७०८ प्रवर्त्तमाने मार्ग० मासे कृष्णपक्षे नवम्यां ९ तिथौ शुक्रे (३) स्वातिनक्षत्रे धृतियोगे तैतलकरणे एवं पंचांग शुद्धौ ॥ श्रीजेसल(४) मेरुदुर्गे। रावलजी श्री १०५ श्रीमूलराजजीविजयराज्ये श्री (५) मत्खरतरवेगडगच्छे भट्टारक श्री १०७ श्रीजिनेश्वरसूरिविजय (६) राज्ये। महोपाध्याय श्री १०५ श्रीजयोवल्लभजी गणीनां धुंभ पा(७) दुका कारापितं प्रतिष्ठितं च पंडित। रूपचंद्रेण तच्छिष्य (८) चिरं तिलोकचंद किसनचंद सहिताभ्यां ॥ शुभं भवतु॥ (९) ॥ सिलावट जेसा तत्पुत्र सिवदानकेन कृतं (१६१७) शिलालेखः ॥ संवत् १८४४ शाके १७१० वैशाख मासे शुक्ल पक्षे ३ तिथौ गुरुवारे महाराजाधिराज महाराजश्री १०८ श्रीविजयसिंहजी विजयराज्ये श्रीहमीरपुरे बृहत्खरतरगच्छे सवाईयुगप्रधान। श्री १०८ जिनचन्द्रसूरिशाखायां। श्रीसुमतिविमलजीगणिशिष्य वा० श्रीसुमतिसुन्दरजीगणिशिष्य पं० प्र० श्रीसुमतिहेमजीगणिशिष्य वा० श्री१०५ श्रीकुशलभक्तिजीगणी सद्गुरुनाम छत्री कारापिता शिष्य पं० रूपधीर हितधीराभ्यां। श्री संघेन सानिध्यात् कृता। (१६१८) सुमतिहेम-पादुका ॥ संवत् १८४४ शाके १७१० वैशाख शुक्ल ३ गुरुवारे पं० प्र० श्री १०८ श्रीसुमतिहेमजी नाम पादुके कारापितम् प्रतिष्ठितम्॥ १६१४. केशरियानाथ का मंदिर, मेवाड़ : पू० जै०, भाग १, लेखांक ६३८ १६१५. विमलनाथ जिनालय, जैसलमेरपू० जै०, भाग ३, लेखांक २४४४ १६१६. श्मशान, जैसलमेर: पू० जै०, भाग ३, लेखांक २५१० १६१७. नेमिनाथ जिनालय, राणीसर तालाब, फलौधी: १६१८. नेमिनाथ जिनालय, राणीसर तालाब, फलौधी: (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) (२८९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy