SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ (१६०२ ) लाभकुशलगणि-पादुका संवत् १८३६ वर्षे मिति आश्विन शुक्ल विजयदशम्यां वा० श्रीलाभकुशलजी गणि पादुका स्थापिता। (१६०३ ) जिनकुशलसूरि- पादुका संवत् १८३७ वर्षे शाके १७०२ मासोत्तममासे शुभे शुक्लपक्षे तिथौ १३ बुधवासरे ओशवंशे सांडेचागोत्रे धर्ममूरति सा । ही० रायमलजी तत्बृहद्पुत्र सा० ही देवचंद ... .. रामगोपाल सकलपरिवार संयुक्तेन जंगमयुगप्रधान खरतरगच्छे भट्टारक श्रीजिनकुशलसूरि दादादेव चरणपादुका कारितं प्र० श्रीमन्महेन्द्र सूरिभि:... I (१६०४) पद्मकुशलगणि-पादुका सं० १८३७ वर्षे माह सुदि ९ तिथौ भृगुवारे श्रीसागरचन्द्रसूरिशाखायां महो० श्रीपद्मकुशलजिद्गणिनां पादुके कारिते प्रतिष्ठापिते चेति श्रेयः । (१६०५) सिद्धचक्रयन्त्रम् संवत् १८३९ आश्विन शुक्ल १५ दिने कौटिकगण चन्द्रकुलाधिराज श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं सिद्धचक्रयंत्रमिदं कारापितं कोठरी प्रतापसिंहेन स्वश्रेयसे वा० लावण्यकमलगणिनामुपदेशात् ( १६०६ ) सिद्धचक्रयन्त्रम् सं० १८३९ आश्विन शुक्ल १५ दिने कोटिकगण चन्द्रकुलाधिराज श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं श्रीसिद्धचक्रयंत्रं कारापितं सुराणा अभयचंद्रेण स्वश्रेयसे वा । श्रीलावण्यकमलगणिनामुपदेशात् (१६०७) सिद्धचक्रयन्त्रम् सं० १८३९ कार्तिक शुक्ल ११ दिने कोटिकगण चन्द्रकुलाधिराजः श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं सिद्धचक्र यंत्रमिदं कारापितं । लू । घासीराम । उत्तमचन्द्रादि सपरिकरै: स्वश्रेयसे । वा । लावण्यकमलगणिनामुपदेशात् ॥ (१६०८) सिद्धचक्रयन्त्रम् संवत् १८४० वर्षे शाके १७३५ वैशाख शुक्ल चतुर्थीति सिद्धचक्रस्य श्रीभक्तिविलासगणि प्रतिष्ठितं । श्राविका राजाजी कारापितं अजीमगंजमध्ये १६०२. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २०८१ १६०३. मोहनबाड़ी, जयपुर: प्र० ले० सं०, भाग २, लेखांक ३६७ १६०४. रेलदादाजी, बीकानेर : ना० बी०, लेखांक २०७० १६०५. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक १० १६०६. विजयगच्छीय मंदिर, जयपुर: प्र० ले० सं०, भाग २, लेखांक ३७० १६०७. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ३७१ १६०८. चन्द्रप्रभ मंदिर, मधुवन, सम्मेतशिखर : भँवर० ( खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only २८७) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy