SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ( १५६० ) चन्द्रप्रभः ॥ सं० १८०८ माघ सुदि ५ सोमे श्रीचंद्रप्रभजिनबिंबं कारितं ओसवंसे नवलखागोत्रे मोटामल पुत्र यशरूपेन प्र। बृहत्खरतरगच्छे। श्रीजिनाक्षयसूरिचरणकजचंचरीक श्रीजिनचन्द्रसूरिभिः ॥ ( १५६१ ) पञ्चतीर्थी: संवत् १८१० वैशाख सुदि १२ विजयनन्दनसूरिगच्छे शाह देवशाबिंबं कारितं प्रतिष्ठितं खरतरगच्छे जिनलाभरि । ( १५६२ ) उपाश्रयलेख: ॥ संवत् १८११ वर्षे मार्गसिर मासे कृष्ण पक्षे १० तिथौ शनिवारे पूर्वाफाल्गुनी नक्षत्रे ऐन्द्र योगे वणिजकरणे एवं पंञ्चांग शुद्धौ बृहत्खरतरगच्छे भट्टारक श्री १०५ श्री श्रीजिनलाभसूरिजीविजयराज्ये क्षेमकीर्त्तिशाखायां महोपाध्याय श्री १०५ श्रीरत्नशेखरजीगणिशिष्यमुख्य पं० । प्र० रूपदत्तजी गणि भ्रातृ पंडित पं० दीपकुञ्ज भ्रातृ पं० । प्र । महिमामूर्त्तिजी गणि लघु भ्रातृ पं । प्र । लक्ष्मीसुख तत्प्रशिष्य वा० हस्तरत्नगणि भ्रातृ पण्डित ऋद्धिरत्न भ्रातृ पण्डित ज्ञानकल्लोल भ्रातृ पण्डित मुनिकल्लोल तत्प्रशिष्य युक्तिसेन भ्रातृ पण्डित महिमाराज सहितेन वा० हस्तरत्त्र गणि कृतोद्यमेन नवीनाशाला कारापिता नाथूसर मध्ये । वारहट्ट खेतसीजी तत् भ्रातृ नथमल्लजी हिमतसंघजी लालचन्दजी सूर्यमल्लजी दौलतसंघजी सगतदानजी वखतसंघजी भवानीसंघ सहाज्ये सा.... .. संघ आज्ञाय पं । प्र । महिमामूर्तिगणि पुण्यायल (पौषधशाल) कारापिता । रू० ५५ (?) लागा (१५६३) जिनोदयसूरिस्तूपचरणलेखः (१) ॥ ॐ ॥ श्रीपार्श्वनाथ नमः ॥ संवत् १८१२ वर्षे मार्गशीर्ष मासे बहुलपक्षे (२) त्रयोदश्यां तिथौ सोमवासरे स्वातिनक्षत्रे शुभयोगे एवं शुभदिने महाराउल श्रीअ(३)षयसिंहजीविजयराज्ये बृहत्खरतरवेगडगच्छे वेगडाशाष जंगमयुगप्रधान भट्टारक श्रीजिने(४) श्वरसूरिपट्टे भट्टारक श्रीजिनचन्द्रसूरि तत्पट्टे भट्टारक श्रीजिनसमुद्रसूरि तत्पट्टे श्री (५) भट्टारक श्रीजिनसुंदरसूरि तत्पट्टालंकार श्री भट्टारक श्रीजिनउदयसूरीश्वराणां (६)तत् ॥ पूज्यपादुकानि भट्टारक श्रीजिनचंद्रसूरेण सुपेष स्थापितानि प्रतिष्ठितानि च (७) ( १५६४ ) महावीर : ॥ स्वस्ति श्रीऋद्धिवृद्धिमंगलजयोदय : अथ सुसंवत्सरेस्मिन् श्रीनृपविक्रमार्कसमयातीत सं० १८१५ शाके १६८० प्रवर्तमाने मासोत्तमे मासे तस्मिन् मासे वैशाखमासे शुक्लपक्षे दसम्यां १० बुधवासरे श्री उदयपुर नगरे चित्तौडाधिपति राजाधिराज महाराणा श्रीराजसिंहजी विजयराज्ये पवित्र ऊसवाल प्र गोत्रे दोसी १५६०. चन्द्रप्रभ जिनालय, मधुवन, सम्मेतशिखरः पू० जै० भाग २, लेखांक १८३४ १५६१. गोडी पार्श्वनाथ जिनालय, पायधुनी, मुम्बई : जै० धा० प्र० ले०, लेखांक ३३९ १५६२. उपाश्रय, नाथूसर बीकानेर : ना० बी०, लेखांक २५५५ १५६३. श्मशान, जैसलमेर : पू० जै०, भाग ३, लेखांक २५०९ १५६४. आदिनाथ जिनालय, बदनोर हवेली के पास, उदयपुरः Jain Education International खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: For Personal & Private Use Only (२७९) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy