________________
(१४७२) धर्मनाथः संवत् १७२३ वर्षे माह वदि ८ दिने सोमवारे डागा जित पुत्र वच्छाकेन धर्मनाथबिंब कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे........उपाध्याय श्रीकीर्तिवर्द्धनगणिभिः॥
(१४७३) पार्श्वनाथः संवत् १७२३ वर्षे माह वदि ८ सोमवारे महाराजाधिराज श्रीजसवंतसिंहजी कुमर पृथ्वीसिंह मेघराज विजयराज्ये ओसवालज्ञातीय भंडारी भानाजी पुत्र नारायण तत्पुत्र भं० ताराचन्देन पुत्रपौत्रादियुतेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे आद्यपक्षे श्रीजिनदेवसूरि श्रीजिनसिंहसूरि श्रीजिनचन्द्रसूरिपट्टे श्रीजिनहर्षसूरिभिः आ० लब्धिकुशलसूरीणामुपदेशात् कीर्तिवर्धनोपाध्यायैः॥
(१४७४) पार्श्वनाथ-मूलनायकः सं० १७२३ वर्षे भं० ताराचंद पार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीजिनहर्षसूरिभिः खरतरगच्छे आद्यपक्षीय॥
(१४७५) पार्श्वनाथ-पादुका संवत् १७२७ वर्षे ज्येष्ठ सुदि ७ रवौ खरतरगच्छीय महोपाध्याय रामविनयगणिना प्र० पार्श्वबिंबं।
___ (१४७६ ) पुष्पमाला-प्रेममाला-पादुकायुग्म संवत् १७३० वर्षे माह वदि ५ शुक्रवारे शुभयोगे श्रीखरतरगच्छे भट्टारक श्रीजिनधर्मसूरि राज्ये साध्वी विनयमाला शिष्यणी सव छा॥ १३॥ लनी पुष्पमाला प्रेममाला पादुके कारापिते। ' ॥ पुष्पमाला पादुके १॥ ॥ साध्वी प्रेममाला पादुके २॥
(१४७७ ) जिनचन्द्रसूरि-पादुका संवत् १७३१ वर्षे चैत्र वदि २ शुक्रे श्रीमजिनचन्द्रसूरिनां पादुके श्रीउदयनिधानगणि कारिते च पं० पुण्यहर्षेन नदिनयरतेन (?)॥
(१४७८) जिनकुशलसूरि-पादुका संवत् १७३२ वर्षे चैत्र वदि द्वितीयायां श्रीजिनकुशलसूरिणा पादुके प्रतिष्ठितं श्रीजिनचन्द्रसूरिभिः।
(१४७९) जिनचंद्रसूरि-पादुका संवत् १७३२ वर्षे चैत्र वदि द्वितीयायां सोमे श्रीमज्जिन श्रीजिनचंद्रसूरिभिः प्रतिष्ठितं पादुके वा० श्रीपुण्यनिधानगणि कारिते च पं० पुण्यहर्षेण। १४७२. पार्श्वनाथ मंदिर, मंडोवर : प्र० ले० सं०, भाग २, लेखांक ३१० १४७३. पार्श्वनाथ मंदिर, मंडोवर : प्र० ले० सं० भाग २, लेखांक ३०९ १४७४. गौड़ी पार्श्वनाथ जिनालय, गोगादरवाजा, बीकानेर ना० बी०, लेखांक १९१९ १४७५. लाभचंद सेठ का घर देरासर, पुलिस हास्पिटल रोड, कलकत्ता : पू० जै० भाग २, लेखांक १००६ १४७६. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक ५४ १४७७. भावहर्षगच्छीय उपासरा, बालोतरा : बा० प्रा० जै० शि०, लेखांक २११ १४७८. भावहर्षगच्छीय उपासरा, बालोतरा : बा० प्रा० जै० शि०, लेखांक २१२ १४७९. खरतरगच्छीय दादाबाड़ी के पीछे, बालोतरा : बा० प्रा० जै० शि०, लेखांक २१९
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
२६५)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org