________________
( १४६५ ) वासुपूज्यः
संवत् १७१४ वर्षे माहमासे कृष्णपक्षे चतुर्थी तिथौ बुधवारे महाराजा श्रीजसवंतसिंहजी कुमर श्री पृथ्वीसिंहजी विजयराज्ये उपकेशज्ञातीय सरहसुखागोत्रीय साह कम्माभार्या कर्मादे पुत्र वीराभार्या विमलादे पुत्ररत्न मनोहरभार्या प्रेमादे भातृ आसाभार्या अजाइबदे युताभ्यां श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छेश श्रीश्रीश्रीजिनचन्द्रसूरिभिः॥
(१४६६ ) जिनकुशलसूरि- पादुका
संवत् १७१५ वर्षे आषाढ़ शुक्ल प्रतिपदि तिथौ शुक्रवारे चोपड़ागोत्रे को० धर्मसीकेन सु० गुणराज तेन श्री जिनकुशलसूरिपादुके कारिते प्रतिष्ठिते श्रीखरतरगच्छे श्रीजिनसुखसूरिभिः ॥ ( १४६७ ) जयरत्नगणि-पादुका
संवत् १७१९ वर्षे वैशाख वदि १० बुधे वा० श्रीजयरत्नगणि चरणपादुका प्रतिष्ठिता । (१४६८ ) साधुरंगगणि-पादुका
संवत् १७२१ वर्षे मिगसर सुदि.... तिथौ श्रीखरतरगच्छे युगप्रधान श्रीजिनचंद्रसूरि शिष्य उ । श्रीपुण्यप्रधानगणि... .. श्रीसुमतिसागरजी शिष्य वा० साधुरंगगणिपादुके प्र० श्रीराजसारेण ।
(१४६९ ) पार्श्वनाथ:
सं० १७२२ वर्षे महा वदि ८ सोमे महाराजाधिराज श्रीजसवंतसिंहजी कुंवर पृथ्वीसिंह मेघराज विजयराज्ये ओसवालज्ञातीय भंडारी भानाजी पुत्र नारायण तत्पुत्र भं० ताराचंदेन पुत्रपौत्रादियुतेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे ॥ श्रीजिनदेवसूरि श्रीजिनसंघसूरि श्रीजिनचंद्रसूरिपट्टे श्रीजिनहर्षसूरि आ० श्रीलक्ष्मीकुशल...
( १४७० ) पद्मप्रभः
संवत् १७२३ वर्षे माह वदि ८ सोमे भं० ताराचंदेन पद्मप्रभनाथबिंबं कारितं । प्रतिष्ठितं श्रीउपाध्याय श्रीकीर्तिवर्धनगणिभिः खरतरगच्छ आद्यपक्षीयः ॥
( १४७१ ) चन्द्रप्रभः
संवत् १७२३ वर्षे माघ वदि ८ सोमवारे भंडारी पीथा पुत्र भं० भारिमलेन सगतिसिंह मेघराज पुत्रसहितेन श्रीचन्द्रप्रभबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे. .. उपाध्याय श्रीकीर्त्तिवर्द्धनगणिभिः ॥
१४६५. पार्श्वनाथ जिनालय, मंडोर : प्र० ले० सं०, भाग २, लेखांक ३०३ १४६६. दादाबाड़ी, भैरों बाग, जोधपुर : प्र० ले० सं०, भाग २, लेखांक ३०४ १४६७. पार्श्वनाथ जी का मंदिर, नौहर : ना० बी०, लेखांक २५०९
१४६८. छीपावसही, शत्रुंजय : भँवर (अप्रका०), लेखांक ४६
१४६९. पार्श्वनाथ जी का मंदिर, मंडोर : जैनतीर्थ संर्वसग्रह, भाग १, खंड २, पृ० १६३
१४७०. पार्श्वनाथ मंदिर, मंडोर : प्र० ले० सं०, भाग २, लेखांक ३०७ १४७१. पार्श्वनाथ मंदिर, मंडोर : प्र० ले० सं०, भाग २, लेखांक ३११
(२६४)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org