________________
श्रीशत्रुञ्जयाष्टमोद्धारप्रतिष्ठापक प्रतिष्ठितभाणवडनगरप्रवरसुधाभरवर्षकश्रीपार्श्वदेव भट्टारकशिरोरत्न श्रीजिनराजसूरिभिः॥
(१३६३) श्रेयांसनाथः सं० १६७७ ज्येष्ठ वदि ५ गुरौ । सं० आसकरणेन भार्या अजायबदे पुत्र सूरदासश्रेयोर्थ श्रीश्रेयांसबिंब का प्र० श्रीजिनराजसूरिभिवृ० खरतरगच्छैः॥
(१३६४) धर्मनाथः प्र० श्रीजिनराजसूरिसूरिचक्रवर्तिभिः। सं० १६७७ ज्येष्ठ वदि ५ गुरौ श्रीओसवालज्ञातीय गणधरचोपड़ागोत्रीय सं० अमरसी भार्या अमरादे पुत्र सं० आसकरणेन भा० अजाइबदे पु० ऋषभदास भा० रत्नावती श्रेयोर्थं श्रीधर्मनाथबिंबं का० प्र० श्रीबृहत्खरतरगच्छाधिराज युग० श्रीजिनसिंहसूरिपट्टोत्तंसश्रीजिनराजसूरिसूरिः।
(१३६५) शान्तिनाथ-मूलनायकः प्रतिष्ठितं भट्टारकप्रभुश्रीजिनराजसूरिसूरिपुरन्दरैः। श्रीमेडतानगरमध्ये । संवत् १६७७ ज्येष्ठ वदि ५ गुरुवारे पातसाहिश्रीजहांगीरविजयिराज्ये साहियादा साहिजहांराज्ये ओसवालज्ञातीय गणधरचोपडागोत्रीय सं० नग्गा भार्या नयणादे पुत्र संग्राम भा० तोली पु० माला भा० माल्हणदे पु० देका भा० देवलदे पु० कचरा भा० कउडिमदे चतुरङ्गदे पु० अमरसी भा० अमरादे पुत्ररत्न संप्राप्तश्रीअर्बुदाचलविमलाचलसङ्घपतितिलककारित युगप्रधान श्रीजिनसिंहसूरिपट्टप्रभाकर भट्टारक श्रीजिनराजसूरिपदनन्दीमहोत्सवविविधधर्मकर्त्तव्यविधायक सं० आसकरणेन पितृव्य चांपसी भ्रातृ अमीपाल कपूरचन्द स्वभार्या अजाइबदे पु० ऋषभदास सूरदास भ्रातृव्य गरीबदासादिसारपरिवारेण श्रेयो) स्वयंकारितमम्माणीमयविहारशृङ्गारक श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीमहावीरदेवाविछिन्नपरम्परायात श्रीबृहत्खरतरगच्छाधिपति श्रीजिनभद्रसूरिसन्तानीय प्रतिबोधितसाहि श्रीमदक ब्बर प्रदत्तयुगप्रधानपदवीधर श्रीजिनचन्द्र सूरि सुविहि तक ठिनकाश्मीरविहारवारसिन्दूरगजरणा च विविधदेशामारिप्रवर्तक जहांगीरप्रदत्त युगप्रधानपदधारक श्रीजिनसिंहसूरिपट्टोत्तंस लब्धश्रीअम्बिकावरप्रतिष्ठित श्रीशत्रुञ्जयाष्टमोद्धारप्रदर्शित-भाणवडमध्यप्रतिष्ठितश्रीपार्श्वप्रतिमापीयूषवर्षणप्रभाव बोहित्थवंशमण्डन धर्मसी-धरलदे नन्दन भट्टारक चक्र - चक्रवर्तिश्रीजिनराजसूरिसूरिदिनकरैः आचार्य श्रीजिनसागरसूरिप्रभृतियतिराजैः। सूत्रधार सूजा।
(१३६६) शांतिनाथः ॥सं० १६७७ ज्येष्ठ वदि ५ गुरौ ओसवालज्ञातीय गणधरचोपडागोत्रीय सं० लाखा भार्या लाडिमदे पु० वीरपाल भार्या वील्हादे..
..श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छाधिप श्रीजिनराजसूरिसूरिसुजयैः॥ १३६३. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग १, लेखांक ११५१ १३६४. शान्तिनाथ मंदिर, मेड़तासिटी : प्र० ले० सं० भाग १, लेखांक ११४७ १३६५. शान्तिनाथ मंदिर, मेड़तासिटी : प्र० ले० सं० भाग १, लेखांक ११४३; प्रा० जै० ले० सं० भाग २, लेखांक ४३४;
पू० जै० भाग १, लेखांक ७८७ १३६६. शीतलनाथ मंदिर, मेड़तासिटी : प्र० ले० सं० भाग १, लेखांक ११५२
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org